S.D. Human Development, Research & Training Center | ऋग्वेद: सूक्तं १.६ ऋग्वेद: सूक्तं १.६ | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

ऋग्वेद: सूक्तं १.६

युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः ।

रोचन्तेरोचना दिवि ॥

युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।

शोणा धर्ष्णू नर्वाहसा ॥

केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे ।

समुषद्भिरजायथाः ॥

आदह सवधामनु पुनर्गर्भत्वमेरिरे ।

दधाना नामयज्ञियम ॥

वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।

अविन्द उस्रिया अनु ॥

देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।

महामनूषत शरुतम ॥

इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा ।

मन्दू समानवर्चसा ॥

अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।

गणैरिन्द्रस्य काम्यैः ॥

अतः परिज्मन्ना गहि दिवो वा रोचनादधि ।

समस्मिन्न्र्ञ्जते गिरः ॥

इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।

इन्द्रं महोवा रजसः ॥