S.D. Human Development, Research & Training Center | लघुसिद्धान्तकौमुदी लघुसिद्धान्तकौमुदी | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

लघुसिद्धान्तकौमुदी

नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्त्तुकामो सनकादिसिद्धादिनेतद्विमर्शे शिवसूत्रजालम्॥

1 अ इ उ ण् ।
2 ॠ ॡ क् ।
‘3 ए ओ ङ् ।
4 ऐ औ च् ।
5 ह य व र ट् ।
6 ल ण्
7 ञ म ङ ण न म् ।
8 झ भ ञ् ।
9 घ ढ ध ष् ।
10 ज ब ग ड द श् ।
11 ख फ छ ठ थ च ट त व् ।
12 क प य् ।
13 श ष स र् ।
14 ह ल् ।

 

अथ संज्ञाप्रकरणम्

हलन्त्यम् // लसक_१ = पा_१,३.३ //
उपदेशे ऽन्त्यं हलित्स्यात् / उपदेश आद्योच्चारणम् / सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र //

अदर्शनं लोपः // लसक_२ = पा_१,१.६० //
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् /

तस्य लोपः // लसक_३ = पा_१,३.९ //
तस्येतो लोपः स्यात् / णादयो ऽणाद्यर्थाः /

आदिरन्त्येन सहेता // लसक_४ = पा_१,१.७१ //
अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा / एवमच् हल् अलित्यादयः //

ऊकालो ऽज्झ्रस्वदीर्घप्लुतः // लसक_५ = पा_१,२.२७ //
उश्च ऊश्च ऊ३श्च वः॑ वां कालो यस्य सो ऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात् / स प्रत्येकमुदात्तादि भेदेन त्रिधा /

उच्चैरुदात्तः // लसक_६ = पा_१,२.२९ //

नीचैरनुदात्तः // लसक_७ = पा_१,२.३० //

समाहारः स्वरतिः // लसक_८ = पा_१,२.३१ //
स नवविधो ऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा //

मुखनासिकावचनो ऽनुनासिकः // लसक_९ = पा_१,२.८ //
मुखसहतिनासिकयोच्चार्यमाणो वर्णो ऽनुनासिकसंज्ञः स्यात् / तदित्थम् – अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः / ऌवर्णस्य द्वादश, तस्य दीर्घाभावात् / एचामपि द्वादश, तेषां ह्रस्वाभावात् //

तुल्यास्यप्रयत्नं सवर्णम् // लसक_१० = पा_१,१.८ //
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् / (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्) / अकुहविसर्जनीयानां कण्ठः / इचुयशानां तालु / ऋटुरषाणां मूर्धा / ऌतुलसानां दन्ताः /उपूपध्मानीयानामोष्ठौ / ञमङणनानां नासिका च / एदैतोः कण्ठ तालु / ओदौतोः कण्ठोष्टम् / वकारस्य दन्तोष्ठम् / जिह्वामूलीयस्य जिह्वामूलम् / नासिकानुस्वारस्य / यत्नो द्विधा – आभ्यन्तरो बाह्यश्च / आद्यः पञ्चधा -स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात् / तत्र स्पृष्टं प्रयतनं स्पर्शानाम् / ईषत्स्पृष्टमन्तःस्थानाम् / ईषद्विवृतमूष्मणाम् / विवृतं स्वराणाम् / ह्रस्वस्यावर्णस्य प्रयोगे संवृतम् / प्रक्रियादशायां तु विवृतमेव /बाह्यप्रयत्नस्त्वेकादशधा – विवारः संवारः श्वासो नादो घोषो ऽघोषो ऽल्पप्राणोमहाप्राण उदात्तो ऽनुदात्तः स्वरतिश्चेति / खरो विवाराः श्वासा अघोषाश्च / हशः संवारा नादा घोषाश्च / वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः/ वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः / कादयो मावसानाः स्पर्शाः / यणो ऽन्तःस्थाः / शल ऊष्माणः / अचः स्वराः / -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः / -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृशउपध्मानीयः / अं अः इत्यचः परावनुस्वारविसर्गौ //

अणुदित्सवर्णस्य चाप्रत्ययः // लसक_११ = पा_१,१.६९ //
प्रतीयते विधीयत इति प्रत्ययः / अविधीयमानो ऽणुदिच्च सवर्णस्य संज्ञा स्यात् / अत्रैवाण् परेण णकारेण / कु चु टु तु पु एते उदितः / तदेवम् – अ इत्यष्टादशानां संज्ञा / तथेकारोकारौ / ऋकारस्त्रिंशतः / एवं ऌकारो ऽपि / एचोद्वादशानाम् / अनुनासिकाननुनासिकभेदेन यवला द्विधा॑ तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा /

परः संनिकर्षः संहता // लसक_१२ = पा_१,१.१०९ //
विर्णानामतिशयितः संनिधिः संहतासिंज्ञः स्यात् //

हलो ऽनन्तराः संयोगः // लसक_१३ = पा_१,१.७ //
अज्भिरव्यवहता हलिः संयोगसंज्ञाः स्युः //

सुप्तिङन्तं पदम् // लसक_१४ = पा_१,४.१४ //
सुबन्तं तिङन्तं च पदसंज्ञं स्यात् //

इति संज्ञाप्रकरणम्

अथाच्सन्धिः

इको यणचि // लसक_१५ = पा_६,१.७७ //
इकः स्थाने यण् स्यादचि संहितायां विषये / सुधी उपास्य इति स्थिते //

तस्मिन्निति निर्दिष्टे पूर्वस्य // लसक_१६ = पा_१,१.६६ //
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम् //

स्थाने ऽन्तरतमः // लसक_१७ = पा_१,१.५० //
प्रसङ्गे सति सदृशतम आदेशः स्यात् / सुध्य् उपास्य इति जाते //

अनचि च // लसक_१८ = पा_८,४.४७ //
अचः परस्य यरो द्वे वा स्तो न त्वचि / इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते //

झलां जश् झशि // लसक_१९ = पा_८,४.५३ //
स्पष्टम् / इति पूर्वधकारस्य दकारः //

संयोगान्तस्य लोपः // लसक_२० = पा_८,२.२३ //
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् //

अलो ऽन्त्यस्य // लसक_२१ = पा_१,१.५२ //
षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात् / इति यलोपे प्राप्ते – (यणः प्रतिषेधो वाच्यः) / सुद्ध्युपास्यः / मद्धरिः / धात्रशः / लाकृतिः //

एचो ऽयवायावः // लसक_२२ = पा_६,१.७८ //

एचः क्रमादय् अव् आय् आव् एते स्युरचि //

यथासंख्यमनुदेशः समानाम् // लसक_२३ = पा_१,३.१० //
समसंबन्धी विधिर्यथासंख्यं स्यात् / हरये / विष्णवे / नायकः / पावकः //

वान्तो यि प्रत्यये // लसक_२४ = पा_६,१.७९ //
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः / गव्यम् / नाव्यम् / (अध्वपरमाणे चि) / गव्यूतिः //

अदेङ् गुणः // लसक_२५ = पा_१,१.२ //
अत् एङ् च गुणसंज्ञः स्यात् //

तपरस्तत्कालस्य // लसक_२६ = पा_१,१.७० //
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात् //

आद्गुणः // लसक_२७ = पा_६,१.८७ //
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् / उपेन्द्रः / गङ्गोदकम् //

उपदेशे ऽजनुनासिक इत् // लसक_२८ = पा_१,३.२ //
उपदेशे ऽनुनासिको ऽजित्संज्ञः स्यात् / प्रतिज्ञानुनासिक्याः पाणिनीयाः / लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा //

उरण् रपरः // लसक_२९ = पा_१,१.५१ //
ऋ इति त्रिंशतः संज्ञेत्युक्तम् / तत्स्थाने यो ऽण् स रपरः सन्नेव प्रवर्तते / कृष्णर्द्धिः / तवल्कारः //

लोपः शाकल्यस्य // लसक_३० = पा_८,३.१९ //
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाशि परे //

पूर्वत्रासिद्धम् // लसक_३१ = पा_८,२.१ //
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् / हर इह, हरयिह / विष्ण इह, विष्णविह //

वृद्धिरादैच् // लसक_३२ = पा_१,१.१ //
आदैच्च वृद्धिसंज्ञः स्यात् //

वृद्धिरेचि // लसक_३३ = पा_६,१.८८ //
आदेचि परे वृद्धिरेकादेशः स्यात् / गुणापवादः / कृष्णैकत्वम् / गङ्गौघः / देवैश्वर्यम् / कृष्णौत्कण्ठ्यम् //

एत्येधत्यूठ्सु // लसक_३४ = पा_६,१.८९ //
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् / उपैति / उपैधते / प्रष्ठौहः / एजाद्योः किम् ? उपेतः / मा भवान्प्रेदिधत् / (अक्षादूहन्यामुपिसंख्यानम्) / अक्षौहणी सेना / (प्रादूहोढोढ्येषैष्येषु) / प्रौहः / प्रौढः / प्रौढिः / प्रैषः /प्रैष्यः / (ऋते च तृतीयासमासे) / सुखेन ऋतः सुखार्तः / तृतीयेति किम् ? परमर्तः / (प्रवत्सतरकम्बलवसनार्णदशानामृणे) / प्रार्णम्, वत्सतर्राणम्, इत्यादि //

उपसर्गाः क्रियायोगे // लसक_३५ = पा_१,४.५९ //
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः / प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि – एते प्रादयः //

भूवादयो धातवः // लसक_३६ = पा_१,३.१ //
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः //

उपसर्गादृति धातौ // लसक_३७ = पा_६,१.९१ //
अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात् / प्रार्च्छति //

एङि पररूपम् // लसक_३८ = पा_६,१.९४ //
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात् / प्रेजते / उपोषति //

अचो ऽन्त्यादि टि // लसक_३९ = पा_१,१.६४ //
अचां मध्ये यो ऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात् / (शकन्ध्वादिषु पररूपं वाच्यम्) / तच्च टेः / शकन्धुः / कर्कन्धुः मनीषा / आकृतिगणो ऽयम् / मार्त्तण्डः //

ओमाङोश्च // लसक_४० = पा_६,१.९५ //
ओमि आङि चात्परे पररूपमेकादेशः स्यात् / शिवायोंं नमः / शिव एहि //

अन्तादिवच्च // लसक_४१ = पा_६,१.८५ //
यो ऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत् / शिवेहि //

अकः सवर्णे दीर्घः // लसक_४२ = पा_६,१.१०१ //
अकः सवर्णे ऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात् / दैत्यारः / श्रीशिः / विष्णूदयः / होतॄकारः //

एङः पदान्तादति // लसक_४३ = पा_६,१.१०९ //
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् / हरेऽव / विष्णो ऽव //

सर्वत्र विभाषाः गोः // लसक_४४ = पा_६,१.१२२ //
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते / गोअग्रम्, गो ऽग्रम् / एङन्तस्य किम् ? चित्रग्वग्रम् / पदान्ते किम्? गोः //

अनेकाल् शित्सर्वस्य // लसक_४५ = पा_१,१.५५ //
इति प्राप्ते //

ङिच्च // लसक_४६ = पा_१,१.५३ //
ङिदनेकालप्यन्त्यस्ययैव स्यात् //

अवङ् स्फोटायनस्य // लसक_४७ = पा_६,१.१३३ //
पदान्ते एङन्तस्य गोरवङ् वाचि / गवाग्रम्, गो ऽग्रम् / पदान्ते किम् ? गवि //

इन्द्रे च // लसक_४८ = पा_६,१.१२४ //
गोरवङ् स्यादिन्द्रे / गवेन्द्रः //

दूराद्धूते च // लसक_४९ = पा_८,२.८४ //
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा //

प्लुतप्रगृह्या अचि नित्यम् // लसक_५० = पा_६,१.१२५ //
एते ऽचि प्रकृत्या स्युः / आगच्छ कृष्ण ३ अत्र गौश्चरति //

ईदूदेद् द्विवचनं प्रगृह्यम् // लसक_५१ = पा_१,१.११ //
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात् / हरी एतौ / विष्णू इमौ / गङ्गे अमू //

अदसो मात् // लसक_५२ = पा_१,१.१२ //
अस्मात्परावीदूतौ प्रगृह्यौ स्तः / अमी ईशाः / रामकृष्णावमू आसाते / मात्किम् ? अमुके ऽत्र //

चादयो ऽसत्वे // लसक_५३ = पा_१,४.५७ //
अद्रव्यार्थाश्चादयो निपाताः स्युः //

प्रादयः // लसक_५४ = पा_१,४.५८ //
एते ऽपि तथा //

निपात एकाजनाङ् // लसक_५५ = पा_१,१.१४ //
एको ऽज् निपात आङ्वर्जः प्रगृह्यः स्यात् / इ इन्द्रः / उ उमेशः / ऽवाक्यस्मरणयोरङित्॑ आ एवं नु मन्यसे / आ एवं किल तत् / अन्यत्र ङित् ॑ आ ईषदुष्णम् ओष्णम् //

ओत् // लसक_५६ = पा_१,१.१५ //
ओदन्तो निपातः प्रगृह्यः स्यात् / अहो ईशाः //

सम्बुद्धौ शाकल्यस्येतावनार्षे // लसक_५७ = पा_१,१.१६ //
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्यो ऽवैदिके इतौ परे / विष्णो इति, विष्ण इति, विष्णविति //

मय उञो वो वा // लसक_५८ = पा_८,३.३३ //
मयः परस्य उञो वो वाचि / किम्वुक्तम्, किमु उक्तम् //

इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च // लसक_५९ = पा_६,१.१२७ //
पदान्ता इको ह्रस्वा वा स्युरसवर्णे ऽचि / ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः / चक्रि अत्र, चक्रय्त्र / पदान्ता इति किम् ? गौर्यौ -.

अचो रहाभ्यां द्वे // लसक_६० = पा_८,४.४६ //
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः / गौर्य्यौ / (न समासे) / वाप्यश्वः //

ऋत्यकः // लसक_६१ = पा_६,१.१२८ //
ऋति परे पदान्ता अकः प्राग्वद्वा / ब्रह्म ऋषिः, ब्रह्मर्षिः / पदान्ताः किम् ? आर्छत् //

इत्यच्सन्धिः

अथ हल् सन्धिः

स्तोः श्चुना श्चुः // लसक_६२ = पा_८,४.४० //
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः / रामश्शेते / रामश्चिनोति / सच्चित् / शार्ङ्गिञ्जय //

शात् // लसक_६३ = पा_८,४.४४ //
शात्परस्य तवर्गस्य चुत्वं न स्यात् / विश्नः / प्रश्नः //

ष्टुना ष्टुः // लसक_६४ = पा_८,४.४१ //
स्तोः ष्टुना योगे ष्टुः स्यात् / रामष्षष्ठः / रामष्टीकते / पेष्टा / तट्टीका / चक्रिण्ढौकसे //

न पदान्ताट्टोरनाम् // लसक_६५ = पा_८,४.४२ //
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् / षट् सन्तः / षट् ते / पदान्तात्किम् ? ईट्टे / टोः किम् ? सर्पिष्टमम् / (अनाम्नवतिनगरीणामिति वाच्यम्) / षण्णवतिः / षण्णगर्य्यः //

तोः षि // लसक_६६ = पा_८,४.४३ //
न ष्टुत्वम् / सन्षष्ठः //

झलां जशो ऽन्ते // लसक_६७ = पा_८,२.३९ //
पदान्ते झलां जशः स्युः / वागीशः //

यरो ऽनुनासिके ऽनुनासिको वा // लसक_६८ = पा_८,४.४५ //
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात् / एतन्मुरारिः, एतद् मुरारिः / (प्रत्यये भाषायां नित्यम्) / तन्मात्रम् /
चिन्मयम् //

तोर्लि // लसक_६९ = पा_८,४.६० //
तवर्गस्य लकारे परे परसवर्णः / तवर्गस्य लकारे परे परसवर्णः / तल्लयः / विद्वांल्लिखति / नस्यानुनासिको लः /

उदः स्थास्तम्भोः पूर्वस्य // लसक_७० = पा_८,४.४१ //
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः //

तस्मादित्युत्तरस्य // लसक_७१ = पा_१,१.६७ //
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् //

आदेः परस्य // लसक_७२ = पा_१,१.५४ //
परस्य यद्विहितं तत्तस्यादेर्बोध्यम् / इति सस्य थः //

झरो झरि सवर्णे // लसक_७३ = पा_८,४.६५ //
हलः परस्य झरो वा लोपः सवर्णे झरि //

खरि च // लसक_७४ = पा_८,४.५५ //
खरि झलां चरः / इत्युदो दस्य तः / उत्थानम् / उत्तम्भनम् //

झयो हो ऽन्यतरस्याम् // लसक_७५ = पा_८,४.६२ //
झयः परस्य हस्य वा पूर्वसवर्णः / नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः / वाग्घरिः, वाघरिः //

शश्छो ऽटि // लसक_७६ = पा_८,४.६३ //
झयः परस्य शस्य छो वाटि / तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः / तच्छिवः, तच्शिवः / (छत्वममीति वाच्यम्) तच्छ्लोकेन //

मो ऽनुस्वारः // लसक_७७ = पा_८,३.२३ //
मान्तस्य पदस्यानुस्वारो हलि / हरिं वन्दे //

नश्चापदान्तस्य झलि // लसक_७८ = पा_८,३.२४ //
नस्य मस्य चापदान्तस्य झल्यनुस्वारः / यशांसि / आक्रंस्यते / झलि किम् ? मन्यते //

अनुस्वारस्य ययि परसवर्णः // लसक_७९ = पा_८,४.५८ //
स्पष्टम् / शान्तः //

वा पदान्तस्य // लसक_८० = पा_८,४.५९ //
त्वङ्करोषि, त्वं करोषि //

मो राजि समः क्वौ // लसक_८१ = पा_८,३.२५ //
क्विबन्ते राजतौ परे समो मस्य म एव स्यात् / सम्राट् //

हे मपरे वा // लसक_८२ = पा_८,३.२६ //
मपरे हकारे परे मस्य मो वा / किम् ह्मलयति, किं ह्मलयति / (यवलपरे यवला वा)/ किंय्ह्यः, किं ह्यः / किंव्ह्वलयति, किं ह्वलयति / किंल् ह्लादयति, किं ह्लादयति //

नपरे नः // लसक_८३ = पा_८,३.२७ //
नपरे हकारे मस्य नो वा / किन् ह्नुते, किं ह्नुते //

आद्यन्तौ टकितौ // लसक_८४ = पा_१,१.४६ //
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः //

ङ्णोः कुक्टुक् शरि // लसक_८५ = पा_८,३.२८ //
वा स्तः / (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्) / प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः / सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः //

डः सि धुट् // लसक_८६ = पा_८,३.२९ //
डात्परस्य सस्य धुड्वा / षट्त्सन्तः, षट् सन्तः //

नस्च // लसक_८७ = पा_८,३.३० //
नान्तात्परस्य सस्य धुड्वा / सन्त्सः, सन्सः //

शि तुक् // लसक_८८ = पा_८,३.३१ //
पदान्तस्य नस्य शे परे तुग्वा / सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः //

ङमो ह्रस्वादचि ङमुण् नित्यम् // लसक_८९ = पा_८,३.३२ //
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट् / प्रत्यङ्ङात्मा / सुगण्णीशः / सन्नच्युतः //

समः सुटि // लसक_९० = पा_८,३.५ //
समो रुः सुटि //

अत्रानुनासिकः पूर्वस्य तुवा // लसक_९१ = पा_८,३.२ //
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा //

अनुनासिकात्परो ऽनुस्वारः // लसक_९२ = पा_८,३.४ //
अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः //

खरवसानयोर्विसर्जनीयः // लसक_९३ = पा_८,३.१५ //
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः / (संपुंकानां सो वक्तव्यः) / संस्स्कर्ता, संस्स्कर्ता //

पुमः खय्यम्परे // लसक_९४ = पा_८,३.६ //
अम्परे खयि पुमो रुः / पुंस्कोकिलः, पुंस्कोकिलः //

नश्छव्यप्रशान् // लसक_९५ = पा_८,३.७ //
अम्परे छवि नान्तस्य पदस्यरुः॑ न तु प्रशान्शब्दस्य //

विसर्जनीयस्य सः // लसक_९६ = पा_८,३.३४ //
खरि / चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व / अप्रशान् किम् ? प्रशान्तनोति / पदस्येति किम् ? हन्ति //

नॄन् पे // लसक_९७ = पा_८,३.१० //
नॄनित्यस्य रुर्वा पे //

कुप्वोः एक एपौ च // लसक_९८ = पा_८,३.३७ //
कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः / नॄं पाहि, नॄंः पाहि, नॄंः पाहि / नॄन् पाहि //

तस्य परमाम्रेडितम् // लसक_९९ = पा_८,१.२ //
द्विरुक्तस्य परमाम्रेडितम् स्यात् //

कानाम्रेडिते // लसक_१०० = पा_८,३.१२ //
कान्नकारस्य रुः स्यादाम्रेडिते / कांस्कान्, कांस्कान् //

छे च // लसक_१०१ = पा_६,१.७३ //
ह्रस्वस्य छे तुक् / शिवच्छाया //

पदान्ताद्वा // लसक_१०२ = पा_६,१.७९ //
दीर्घात् पदान्तात् छे तुग्वा / लक्ष्मीच्छाया, लक्ष्मी छाया //

इति हल्सन्धिः /

अथ विसर्गसन्धिः

विसर्जनीयस्य सः // लसक_१०३ = पा_८,३.३४ //
खरि / विष्णुस्त्राता //

वा शरि // लसक_१०४ = पा_८,३.३६ //
शरि विसर्गस्य विसर्गो वा / हरिः शेते, हरिश्शेते //

समजुषो रुः // लसक_१०५ = पा_८,२.६६ //
पदान्तस्य सस्य सजुषश्च रुः स्यात् //

अतो रोरप्लुतादप्लुतादप्लुते // लसक_१०६ = पा_६,१.११३ //
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति / शिवोर्ऽच्यः //

हशि च // लसक_१०७ = पा_६,१.११४ //
तथा / शिवो वन्द्यः //

भो भगो अघो अपूर्वस्य यो ऽशि // लसक_१०८ = पा_८,३.१७ //
एतत्पूर्वस्य रोर्यादेशो ऽशि / देवा इह, देवायिह / भोस् भगोस् अघोस् इति सान्ता निपाताः / तेषां रोर्यत्वे कृते //

हलि सर्वेषाम् // लसक_१०९ = पा_८,३.२२ //
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि / भो देवाः / भगो नमस्ते / अघो याहि //

रो ऽसुपि // लसक_११० = पा_८,२.६९ //
अह्नो रेफादेशो न तु सुपि / अहरहः / अहर्गणः //

रो रि // लसक_१११ = पा_८,३.१४ //
रेफस्य रेफे परे लोपः //

ढ्रलोपे पूर्वस्य दीर्घो ऽणः // लसक_११२ = पा_६,३.१११ //
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः / पुना रमते / हरी रम्यः / शम्भू राजते / अणः किम् ? तृढः / वृढः / मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते //

विप्रतिषेधे परं कार्यम् // लसक_११३ = पा_१,४.२ //
तुल्यबलविरोधे परं कार्यं स्यात् / इति लोपे प्राप्ते / पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव / मनोरथः //

एतत्तदोः सुलोपो ऽकोरनञ्समासे हलि // लसक_११४ = पा_६,१.१३२ //
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे / एष विष्णुः / स शम्भुः / अकोः किम् ? एषको रुद्रः / अनञ्समासे किम् ? असः शिवः / हलि किम् ? एषो ऽत्र //

सो ऽचि लोपे चेत्पादपूरणम् // लसक_११५ = पा_६,१.१३४ //
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत / सेमामविड्ढि प्रभृतिम् / सैष दाशरथी रामः //

इति विसर्गसन्धिः //
इति पञ्चसन्धिप्रकरणम् /

अथ षड्लिङ्गेषु अजन्तपुंल्लिङ्गाः

अर्थवदधातुरप्रत्ययः प्रातिपदिकम् // लसक_११६ = पा_१,२.४५ //
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् //

कृत्तद्धितसमासाश्च // लसक_११७ = पा_१,२.४६ //
कृत्तद्धितान्तौ समासाश्च तथा स्युः //

स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् लसक_११८ = पा_४,१.२ //
सु औ जस् इति प्रथमा / अम् औट् शस् इति द्वितीया / टा भ्याम् भिस् इति तृतीया / ङे भ्याम् भ्यस् इति चतुर्थी / ङसि भ्याम् भ्यस् इति पञ्चमी / ङस् ओस् आम् इति षष्ठी / ङि ओस् सुप् इति सप्तमी //

ङ्याप्प्रातिपदिकात् // लसक_११९ = पा_४,१.१ //

प्रत्ययः // लसक_१२० = पा_३,१.१ //

परश्च // लसक_१२१ = पा_३,१.२ //
इत्यधिकृत्य / ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः //

सुपः // लसक_१२२ = पा_१,४.१०३ //
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः //

द्व्येकयोर्द्विवचनैकवचने // लसक_१२३ = पा_१,४.२२ //
द्वित्वैकत्वयोरेते स्तः //

विरामो ऽवसानम् // लसक_१२४ = पा_१,४.११० //
वर्णानामभावो ऽवसानसंज्ञः स्यात् / रुत्वविसर्गौ / रामः //

सरूपाणामेकशेष एकविभक्तौ // लसक_१२५ = पा_१,२.६४ //
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते //

प्रथमयोः पूर्वसवर्णः // लसक_१२६ = पा_६,१.१०२ //
अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात् / इति प्राप्ते //

नादिचि // लसक_१२७ = पा_६,१.१०४ //
आदिचि न पूर्वसवर्णदीर्घः / वृद्धिरेचि / रामौ //

बहुषु बहुवचनम् // लसक_१२८ = पा_१,४.२१ //
बहुत्वविवक्षायां बहुवचनं स्यात् //

चुटू // लसक_१२९ = पा_१,३.७ //
प्रत्ययाद्यौ चुटू इतौ स्तः //

विभक्तिश्च // लसक_१३० = पा_१,४.१०४ //
सुप्तिङौ विभक्तिसंज्ञौ स्तः //

न विभक्तौ तुस्माः // लसक_१३१ = पा_१,३.४ //
विभक्तिस्थास्तवर्गसमा नेतः / इति सस्य नेत्त्वम् / रामाः //

एकवचनं सम्बुद्धिः // लसक_१३२ = पा_२,३.४९ //
सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात् //

यस्मात्प्रत्ययविधिस्तदादि प्रत्यये ऽङ्गम् // लसक_१३३ = पा_१,४.१३ //
यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात् //

एङ्ह्रस्वात्सम्बुद्धेः // लसक_१३४ = पा_६,१.६९ //
एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत् / हे राम / हे रामौ / हे रामाः //

अमि पूर्वः // लसक_१३५ = पा_६,१.१०७ //
अको ऽम्यचि पूर्वरूपमेकादेशः / रामम् / रामौ //

लशक्वतद्धिते // लसक_१३६ = पा_१,३.८ //
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः //

तस्माच्छसो नः पुंसि // लसक_१३७ = पा_६,१.१०३ //
पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि //

अट्कुप्वाङ्नुम्व्यवाये ऽपि // लसक_१३८ = पा_८,४.२ //
अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधाने ऽपि रषाभ्यां परस्य नस्य णः समानपदे / इति प्राप्ते //

पदान्तस्य // लसक_१३९ = पा_८,४.३७ //
नस्य णो न / रामान् //

टाङसिङसामिनात्स्याः // लसक_१४० = पा_७,१.१२ //
अदन्ताट्टादीनामिनादयः स्युः / णत्वम् / रामेण //

सुपि च // लसक_१४१ = पा_७,३.१०२ //
यञादौ सुपि अतो ऽङ्गस्य दीर्घः / रामाभ्याम् //

अतो भिस ऐस् // लसक_१४२ = पा_७,१.९ //
अनेकाल्शित्सर्वस्य / रामैर्ः //

ङेयः // लसक_१४३ = पा_७,१.१३ //
अतो ऽङ्गात्परस्य ङेयदिशः //

स्थानिवदादेशो ऽनल्विधौ // लसक_१४४ = पा_१,१.५६ //
आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ / इति स्थानिवत्त्वात् सुपि चेति दीर्घः / रामाय / रामाभ्याम् //

बहुवचने झल्येत् // लसक_१४५ = पा_७,३.१०३ //
झलादौ बहुवचने सुप्यतो ऽङ्गस्यैकारः / रामेभ्यः / सुपि किम् ? पचध्वम् //

वावसाने // लसक_१४६ = पा_८,४.५६ //
अवसाने झलां चरो वा / रामात्, रामाद् / रामाभ्याम् / रामेभ्यः / रामस्य //

ओसि च // लसक_१४७ = पा_७,३.१०४ //
अतो ऽङ्गस्यैकारः / रामयोः //

ह्रस्वनद्यापो नुट् // लसक_१४८ = पा_७,१.५४ //
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः //

नामि // लसक_१४९ = पा_६,४.३ //
अजन्ताङ्गस्य दीर्घः / रामाणाम् / रामे / रामयोः / सुपि – एत्त्वे कृते //

आदेशप्रत्यययोः // लसक_१५० = पा_८,३.५९ //
इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः / ईषद्विवृतस्य सस्य तादृश एव षः / रामेषु / एवं कृष्णादयो ऽप्यदन्ताः //

सर्वादीनि सर्वनामानि // लसक_१५१ = पा_१,१.२७ //
सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम / पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् / स्वमज्ञातिधनाख्यायाम् / अन्तरं बहिर्योगोपसंव्यानयोः / त्यद् तद् यद् एतद् इदम् अदस्एक द्वि युष्मद् अस्मद् भवतु किम् //

जसः शी // लसक_१५२ = पा_७,१.१७ //
अदन्तात्सर्वनाम्नो जसः शी स्यात् / अनेकाल्त्वात्सर्वादेशः / सर्वे //

सर्वनाम्नः स्मै // लसक_१५३ = पा_७,१.१४ //
अतः सर्वनाम्नो डेः स्मै / सर्वस्मै //

ङसिङ्योः स्मात्स्मिनौ // लसक_१५४ = पा_७,१.१५ //
अतः सर्वनाम्न एतयोरेतौ स्तः / सर्वस्मात् //

आमि सर्वनाम्नः सुट् // लसक_१५५ = पा_७,१.५२ //
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः / एत्वषत्वे / सर्वेषाम् / सर्वस्मिन् / शेषं रामवत् / एवं विश्वादयो ऽप्यदन्ताः // उभशब्दो नित्यं द्विवचनान्तः / उभौ २ / उभाभ्याम् ३ / उभयोः २ / तस्येह पाठो ऽकजर्थः /उभयशब्दस्य द्विवचनं नास्ति / उभयः / उभये / उभयम् / उभयान् / उभयेन / उभयैः / उभयस्मै / उभयेभ्यः / उभयस्मात् / उभयेभ्यः / उभयस्य / उभयेषाम् / उभयस्मिन् / उभयेषु // डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणेतदन्तग्रहणमिति तदन्ता ग्राह्याः // नेम इत्यर्धे // समः सर्वपर्याय स्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात् //

पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् // लसक_१५६ = पा_१,१.३४ //
एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात् / पूर्वे, पूर्वाः / असंज्ञायां किम् ? उत्तराः कुरवः / स्वाभिधेयापेक्षावधिनियमो व्यवस्था / व्यवस्थायां किम् ? दक्षिणा गाथकाः, कुशला इत्यर्थः//

स्वमज्ञातिधनाख्यायाम् // लसक_१५७ = पा_१,१.३५ //
ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा / स्वे, स्वाः॑ आत्मीयाः, आत्मान इति वा / ज्ञातिधनवाचिनस्तु, स्वाः॑ ज्ञातयोर्ऽथा वा //

अन्तरं बहिर्योगोपसंव्यानयोः // लसक_१५८ = पा_१,४.३६ //
बाह्ये परिधानीये चार्थे ऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा / अन्तरे, अन्तरा वा गृहाः॑ बाह्या इत्यर्थः / अन्तरे, अन्तरा वा शाटकाः॑ परिधानीया इत्यर्थः //

पूर्वादिभ्यो नवभ्यो वा // लसक_१५९ = पा_७,१.१६ //
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः / पूर्वस्मात्, पूर्वात् / पूर्वस्मिन्, पूर्वे / एवं परादीनाम् / शेषं सर्ववत् //

प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च // लसक_१६० = पा_१,१.३३ //
एते जसि उक्तसंज्ञा वा स्युः / प्रथमे, प्रथमाः // तयः प्रत्ययः / द्वितये, द्वितयाः / शेषं रामवत् // नेमे, नेमाः / शेषं सर्ववत् // (तीयस्य ङित्सु वा) / द्वितीयस्मै, द्वितीयायेत्यादि / एवं तृतीयः // निर्जरः //

जराया जरसन्यतरस्याम् // लसक_१६१ = पा_७,२.१०१ //
अजादौ विभक्तौ / (प.) पदाङ्गाधिकारे तस्य च तदन्तस्य च / (प.) निर्दिश्यमानस्यादेशा भवन्ति / (प.) एकदेशविकृतमनन्यवत्, इति जरशब्दस्य जरस् / निर्जरसौ / निर्जरस इत्यादि / पक्षे हलादौ च रामवत् // विश्वपाः //

दीर्घाज्जसि च // लसक_१६२ = पा_६,१.१०५ //
दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात् / विश्वपौ / विश्वपाः / हे विश्वपाः / विश्वपाम् / विश्वपौ //

सुडनपुंसकस्य // लसक_१६३ = पा_१,१.४३ //
स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य //

स्वादिष्वसर्वनामस्थाने // लसक_१६४ = पा_१,४.१७ //
कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात् //

यचि भम् // लसक_१६५ = पा_१,४.१८ //
यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात् //

आकडारादेका संज्ञा // लसक_१६६ = पा_१,४.१ //
इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया / या परानवकाशा च //

आतो धातोः // लसक_१६७ = पा_६,४.१४० //
आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः / अलो ऽन्त्यस्य / विश्वपः / विश्वपा / विश्वपाभ्यामित्यादि / एवं शङ्खध्मादयः / धातोः किम् ? हाहान् // हरिः / हरी //

जसि च // लसक_१६८ = पा_७,३.१०९ //
ह्रस्वान्तस्याङ्गस्य गुणः / हरयः //

ह्रस्वस्य गुणः // लसक_१६९ = पा_७,३.१०८ //
सम्बुद्धौ / हे हरे / हरिम् / हरी / हरीन् //

शेषो घ्यसखि // लसक_१७० = पा_१,४.७ //
शेष इति स्पष्टार्थम् / ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम् //

आङो नास्त्रियाम् // लसक_१७१ = पा_७,३.१२० //
घेः परस्याङो ना स्यादस्त्रियाम् / आङिति टासंज्ञा / हरिणा / हरिभ्याम् / हरिभिः //

घेर्ङिति // लसक_१७२ = पा_७,३.१११ //
घिसंज्ञस्य ङिति सुपि गुणः / हरये / हरिभ्याम् / हरिभ्यः //

ङसिङसोश्च // लसक_१७३ = पा_६,१.११० //
एङो ङसिङसोरति पूर्वरूपमेकादेशः / हरेः २ / हर्योः २ / हरीणाम् //

अच्च घेः // लसक_१७४ = पा_७,३.११९ //
इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च / हरौ / हरिषु / एवं कव्यादयः //

अनङ् सौ // लसक_१७५ = पा_७,१.९३ //
सख्युरङ्गस्यानङादेशो ऽसम्बुद्धौ सौ //

अलो ऽन्त्यात्पूर्व उपधा // लसक_१७६ = पा_१,१.६५ //
अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः //

सर्वनामस्थाने चासम्बुद्धौ // लसक_१७७ = पा_६,४.८ //
नान्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने //

अपृक्त एकाल् प्रत्ययः // लसक_१७८ = पा_१,२.४१ //
एकाल् प्रत्ययो यः सो ऽपृक्तसंज्ञः स्यात् //

हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् // लसक_१७९ = पा_६,१.६८ //
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते //

नलोपः प्रातिपदिकान्तस्य // लसक_१८० = पा_८,२.७ //
प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः / सखा //

सख्युरसंबुद्धौ // लसक_१८१ = पा_७,१.९२ //
सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात् //

अचो ञ्णिति // लसक_१८२ = पा_७,२.११५ //
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे / सखायौ / सखायः / हे सखे / सखायम् / सखायौ / सखीन् / सख्या / सख्ये //

ख्यत्यात्परस्य // लसक_१८३ = पा_६,१.११२ //
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः / सख्युः //

औत् // लसक_१८४ = पा_७,३.११८ //
इतः परस्य ङेरौत् / सख्यौ / शेषं हरिवत् //

पतिः समास एव // लसक_१८५ = पा_१,४.८ //
घिसंज्ञः / पत्युः २ / पत्यौ / शेषं हरिवत् / समासे तु भूपतये / कतिशब्दो नित्यं बहुवचनान्तः //

बहुगणवतुडति संख्या // लसक_१८६ = पा_१,१.२३ //

डति च // लसक_१८७ = पा_१,१.२५ //
डत्यन्ता संख्या षट्संज्ञा स्यात् //

षड्भ्यो लुक् // लसक_१८८ = पा_७,१.२२ //
जश्शसोः //

प्रत्ययस्य लुक्श्लुलुपः // लसक_१८९ = पा_१,१.६१ //
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् //

प्रत्ययलोपे प्रत्ययलक्षणम् // लसक_१९० = पा_१,१.६२ //
प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् / इति जसि चेति गुणे प्राप्ते //

न लुमताङ्गस्य // लसक_१९१ = पा_१,१.६३ //
लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् / कति २ / कतिभिः / कतिभ्यः २ / कतीनाम् / कतिषु / युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः // त्रिशब्दो नित्यं बहुवचनान्तः / त्रयः / त्रीन् / त्रिभिः / त्रिभ्यः २ //

त्रेस्त्रयः // लसक_१९२ = पा_७,१.५३ //
त्रिशब्दस्य त्रयादेशः स्यादामि / त्रयाणाम् / त्रिषु / गौणत्वे ऽपि प्रियत्रयाणाम् //

त्यदादीनामः // लसक_१९३ = पा_७,२.१०२ //
एषामकारो विभक्तौ / (द्विपर्य्यन्तानामेवेष्टिः) / द्वौ २ / द्वाभ्याम् ३ / द्वयोः २ // पाति लोकमिति पपीः सूर्यः //

दीर्घाज्जसि च // लसक_१९४ = पा_६,१.१०५ //
पप्यौ २ / पप्यः / हे पपीः / पपीम् / पपीन् / पप्या / पपीभ्याम् ३ / पपीभिः / पप्ये / पपीभ्यः २ / पप्यः २ / पप्योः / दीर्घत्वान्न नुट्, पप्याम् / ङौ तु सवर्णदीर्घः, पपी / पप्योः / पपीषु / एवं वातप्रम्यादयः // बह्व्यः श्रेयस्यो यस्य सबहुश्रेयसी //

यू स्त्र्याख्यौ नदी // लसक_१९५ = पा_१,४.३ //
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः / (प्रथमलिङ्गग्रहणं च) / पूर्वं स्त्र्याख्यस्योपसर्जनत्वे ऽपि नदीत्वं वक्तव्यमित्यर्थः //

अम्बार्थनद्योर्ह्रस्वः // लसक_१९६ = पा_७,३.१०७ //
सम्बुद्धौ / हे बहुश्रेयसि //

आण्नद्याः // लसक_१९७ = पा_७,३.११२ //
नद्यन्तात्परेषां ङितामाडागमः //

आटश्च // लसक_१९८ = पा_६,१.९० //
आटो ऽचि परे वृद्धिरेकादेशः / बहुश्रेयस्यै / बहुश्रेयस्याः / बहुश्रेयसीनाम् //

ङेराम्नद्याम्नीभ्यः // लसक_१९९ = पा_७,३.११७ //
नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम् / बहुश्रेयस्याम् / शेषं पपीवत् // अङ्यन्तत्वान्न सुलोपः / अतिलक्ष्मीः / शेषं बहुश्रेयसीवत् // प्रधीः //

अचि श्नुधातुभ्रुवां य्वोरियङुवङौ // लसक_२०० = पा_६,४.७७ //
श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्य चेयङुवङौ स्तो ऽजादौ प्रत्यये परे / इति प्राप्ते //

एरनेकाचो ऽसंयोगपूर्वस्य // लसक_२०१ = पा_६,४.८२ //
धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यणजादौ प्रत्यये / प्रध्यौ / प्रध्यः / प्रध्यम् / प्रध्यौ / प्रध्यः / प्रध्यि / शेषं पपीवत् / एवं ग्रामणीः / ङौ तु ग्रामण्याम् // अनेकाचः किम् ? नीः /नियौ / नियः / अमि शसि च परत्वादियङ्, नियम् / ङेराम्॑ नियाम् // असंयोगपूर्वस्य किम् ? सुश्रियौ / यवक्रियौ //

गतिश्च // लसक_२०२ = पा_१,४.६० //
प्रादयः क्रियायोगे गतिसंज्ञाः स्युः / (गतिकारकेतरपूर्वपदस्य यण् नेष्यते) / शुद्धधियौ //

न भूसुधियोः // लसक_२०३ = पा_६,४.८५ //
एतयोरचि सुपि यण्न / सुधियौ / सुधिय इत्यादि // सुखमिच्छतीति सुखीः / सुतीः / सुख्यौ / सुत्यौ / सुख्युः / सुत्युः / शेषं प्रधीवत् / शम्भुर्हरिवत् / एवं भान्वादयः //

तृज्वत्क्रोष्टुः // लसक_२०४ = पा_६,१.९५ //
असम्बुद्धौ सर्वनामस्थाने परे / क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः //

ऋतो ङिसर्वनामस्थानयोः // लसक_२०५ = पा_७,१.११० //
ऋतो ऽङ्गस्य गुणो ङौ सर्वनामस्थाने च / इति प्राप्ते — .

ऋदुशनस्पुरुदंसो ऽनेहसां च // लसक_२०६ = पा_७,१.९४ //
ऋदन्तानाम् उशनसादीनाम् च अनङ् स्यात् असंबुद्धौ सौ //

अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् // लसक_२०७ = पा_६,४.११ //
अबादीनाम् उपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने / क्रोष्टा / क्रोष्टारौ / क्रोष्टारः / क्रोष्टून् //

विभाषा तृतीयादिष्वचि // लसक_२०८ = पा_७,१.९७ //
अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् / क्रोष्ट्रा / क्रोष्ट्रे //

ऋत उत् // लसक_२०९ = पा_६,१.१११ //
ऋतो ङसिङसोरति उदेकादेशः / रपरः //

रात्सस्य // लसक_२१० = पा_८,२.२४ //
रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य / रस्य विसर्गः / क्रोष्टुः २ / क्रोष्ट्रोः २ / (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन) / क्रोष्टूनाम् / क्रोष्टरि / पक्षे हलादौ च शम्भुवत् // हूहूः / हूह्वौ / हूह्वः / हूहूम् इत्यादि // अतिचमूशब्देतु नदीकार्य्यं विशेषः / हे अतिचमु / अतिचम्वै / अतिचम्वाः / अतिचमूनाम् // खलपूः //

ओः सुपि // लसक_२११ = पा_६,४.८३ //
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यण् स्यादचि सुपि / खलप्वौ / खलप्वः / एवं सुल्वादयः // स्वभूः / स्वभुवौ / स्वभुवः // वर्षाभूः //

वर्षाभ्वश्च // लसक_२१२ = पा_६,४.८४ //
अस्य यण् स्यादचि सुपि / वर्षाभ्वावित्यादि // दृन्भूः / (दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः) / दृन्भ्वौ / एवं करभूः // धाता / हे धातः / धातारौ / धातारः / (ऋवर्णान्नस्य णत्वं वाच्यम्) / धातॄणाम् / एवं नप्त्रादयः // नप्त्रादिग्रहणंव्युत्पत्तिपक्षे नियमार्थम् / तेनेह न / पिता / पितरौ / पितरः / पितरम् / शेषं धातृवत् / एवं जामात्रादयः // ना / नरौ //

नृ च // लसक_२१३ = पा_६,४.६ //
अस्य नामि वा धीर्घः / नृणाम् / नॄणाम् //

गोतो णित् // लसक_२१४ = पा_७,१.९० //
ओकाराद्विहितं सर्वनामस्थानं णिद्वत् / गौः / गावौ / गावः //

औतो ऽम्शसोः // लसक_२१५ = पा_६,१.९३ //
ओतो ऽम्शसोरचि आकार एकादेशः / गाम् / गावौ / गाः / गवा / गवे / गोः / इत्यादि //

रायो हलि // लसक_२१६ = पा_७,२.८५ //
अस्याकारादेशो हलि विभक्तौ / राः / रायौ / रायः / राम्यामित्यादि // ग्लौः / ग्लावौ / ग्लावः / ग्लौभ्यामित्यादि //

इत्यजन्तपुंल्लिङ्गाः /

अथाजन्तस्त्रीलिङ्गाः

रमा /

औङ आपः // लसक_२१७ = पा_७,१.१८ //
आबन्तादङ्गात्परस्ययौङः शी स्यात् / औङित्यौकारविभक्तेः संज्ञा / रमे / रमाः //

सम्बुद्धौ च // लसक_२१८ = पा_७,३.१०६ //
आप एकारः स्यात्सम्बुद्धौ / एङ्ह्रस्वादिति संबुद्धिलोपः / हे रमे / हे रमे / हे रमाः / रमाम् / रमे / रमाः //

आङि चापः // लसक_२१९ = पा_७,३.१०५ //
आङि ओसि चाप एकारः / रमया / रमाभ्याम् / रमाभिः //

याडापः // लसक_२२० = पा_७,३.११३ //
आपो ङितो याट् / वृद्धिः / रमायै / रमाभ्याम् / रमाभ्यः / रमायाः / रमयोः / रमाणाम् / रमायाम् / रमासु / एवं दुर्गाम्बिकादयः //

सर्वनाम्नः स्याड्ढ्रस्वश्च // लसक_२२१ = पा_७,३.११४ //
आबन्तात्सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः / सर्वस्यै / सर्वस्याः / सर्वासाम् / सर्वस्याम् / शेषं रमावत् // एवं विश्वादय आबन्ताः //

विभाषा दिक्समासे बहुव्रीहौ // लसक_२२२ = पा_१,१.२८ //
सर्वनामता वा / उत्तरपूर्वस्यै, उत्तरपूर्वायै / तीयस्येति वा सर्वनामसंज्ञा / द्वितीयस्यै, द्वितीयायै // एवं तृतीया // अम्बार्थेति ह्रस्वः / हे अम्ब / हे अक्क / हे अल्ल // जरा / जरसौ इत्यादि / पक्षे रमावत् // गोपाः, विश्वपावत् //मतीः / मत्या //

ङिति ह्रस्वश्च // लसक_२२३ = पा_१,४.६ //
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति / मत्यै, मतये / मत्याः २ / मतेः २ //

इदुद्भ्याम् // लसक_२२४ = पा_७,३.११७ //
इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम् / मत्याम्, मतौ / शेषं हरिवत् // एवं बुद्ध्यादयः //

त्रिचतुरोः स्त्रियां तिसृचतसृ // लसक_२२५ = पा_७,२.९९ //
स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ //

अचि र ऋतः // लसक_२२६ = पा_७,२.१०० //
तिसृ चतसृ एतयोरृकारस्य रेफादेशः स्यादचि / गुणदीर्घोत्वानामपवादः / तिस्रः / तिसृभ्यः / तिसृभ्यः / आमि नुट् //

न तिसृचतसृ // लसक_२२७ = पा_६,४.४ //
एतयोर्नामि दीर्घो न / तिसृणाम् / तिसृषु // द्वे / द्वे / द्वाभ्याम् / द्वाभ्याम् / द्वाभ्याम् / द्वयोः / द्वयोः // गौरी / गौर्य्यौ / गौर्य्यः / हे गौरि / गौर्य्यै इत्यादि / एवं नद्यादयः // लक्ष्मीः / शेषं गौरीवत् // एवं तरीतन्त्र्यादयः // स्त्री /हे स्त्रि //

स्त्रियाः // लसक_२२८ = पा_६,४.७९ //
अस्येयङ् स्यादजादौ प्रत्यये परे / स्त्रियौ / स्त्रियः //

वाम्शसोः // लसक_२२९ = पा_६,४.८० //
अमि शसि च स्त्रिया इयङ् वा स्यात् / स्त्रियम्, स्त्रीम् / स्त्रियः, स्त्रीः / स्त्रिया / स्त्रियै / स्त्रियाः / परत्वान्नुट् / स्त्रीणाम् / स्त्रीषु // श्रीः / श्रियौ / श्रियाः //

नेयङुवङ्स्थानावस्त्री // लसक_२३० = पा_१,४.४ //
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री / हे श्रीः / श्रियै, श्रिये / श्रियाः, श्रियः //

वामि // लसक_२३१ = पा_१,४.५ //
इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री / श्रीणाम्, श्रियाम् / श्रियि, श्रियाम् // धेनुर्मतिवत् //

स्त्रियां च // लसक_२३२ = पा_७,१.९६ //
स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते //

ऋन्नेभ्यो ङीप् // लसक_२३३ = पा_४,१.५ //
ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप् / क्रोष्ट्री गौरीवत् // भ्रूः श्रीवत् // स्वयम्भूः पुंवत् //

न षट्स्वस्रादिभ्यः // लसक_२३४ = पा_४,१.१० //
ङीप्टापौ न स्तः //
स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा /
याता मातेति सप्तैते स्वस्रादय उदाहृताः //
स्वसा / स्वसारौ // माता पितृवत् / शसि मातॄः // द्यौर्गोवत् // राः पुंवत् // नौर्ग्लौवत् //

इत्यजन्तस्त्रीलिङ्गाः

अथाजन्तनपुंसकलिङ्गाः

अतो ऽम् // लसक_२३५ = पा_७,१.२४ //
अतो ऽङ्गात् क्लीबात्स्वमोरम् / अमि पूर्वः / ज्ञानम् / एङ्ह्रस्वादिति हल्लोपः / हे ज्ञान//

नपुंसकाच्च // लसक_२३६ = पा_७,१.१९ //
क्लीबादौङः शी स्यात् / भसंज्ञायाम् //

यस्येति च // लसक_२३७ = पा_६,४.१४८ //
कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः / इत्यल्लोपे प्राप्ते (औङः श्यां प्रतिषेधो वाच्यः) / ज्ञाने //

जश्शसोः शिः // लसक_२३८ = पा_७,१.२० //
क्लीबादनयोः शिः स्यात् //

शि सर्वनामस्थानम् // लसक_२३९ = पा_१,१.४२ //
शि इत्येतदुक्तसंज्ञं स्यात् //

नपुंसकस्य झलचः // लसक_२४० = पा_७,१.७२ //
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने //

मिदचो ऽन्त्यात्परः // लसक_२४१ = पा_१,१.४७ //
अचां मध्ये यो ऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् / उपधादीर्घः / ज्ञानानि / पुनस्तद्वत् / शेषं पुंवत् // एवं धन वन फलादयः //

अद्ड्डतरादिभ्यः पञ्चभ्यः // लसक_२४२ = पा_७,१.२५ //
एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात् //

टेः // लसक_२४३ = पा_६,४.१४३ //
डिति भस्य टेर्लोपः / कतरत्, कतरद् / कतरे / कतराणि / हे कतरत् / शेषं पुंवत् // एवं कतमत् / इतरत् / अन्यत् / अन्यतरत् / अन्यतमस्य त्वन्यतममित्येव / (एकतरात्प्रतिषेधो वक्तव्यः)/ एकतरम् //

ह्रस्वो नपुंसके प्रातिपदिकस्य // लसक_२४४ = पा_१,३.४७ //
अजन्तस्येत्येव / श्रीपं ज्ञानवत् //

स्वमोर्नपुंसकात् // लसक_२४५ = पा_७,१.२३ //
लुक् स्यात् / वारि //

इको ऽचि विभक्तौ // लसक_२४६ = पा_७,१.७३ //
इगन्तस्य क्लीबस्य नुमचि विभक्तौ / वारिणी / वारीणि / न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः / हे वारे, हे वारि / घेर्ङितीति गुणे प्राप्ते (वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन) / वारिणे / वारिणः /वारिणोः / नुमचिरेति नुट् / वारीणाम् / वारिणि / हलादौ हरिवत् //

अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः // लसक_२४७ = पा_७,१.७५ //
एषामनङ् स्याट्टादावचि //

अल्लोपो ऽनः // लसक_२४८ = पा_६,४.१३४ //
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपः / दध्ना / दध्ने / दध्नः / दध्नः / दध्नोः / दध्नोः //

विभाषा ङिश्योः // लसक_२४९ = पा_६,४.१३६ //
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः / दध्नि, दधनि / शेषं वारिवत् // एवमस्थिसक्थ्यक्षि // सुधि / सुधिनी / सुधीनि / हे सुधे, हे सुधि //

तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य // लसक_२५० = पा_७,१.७४ //
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि / सुधिया, सुधिनेत्यादि // मधु / मधुनी / मधूनि / हे मधो, हे मधु // सुलु / सुलुनी / सुलूनि / सुलुनेत्यादि // धातृ / धातृणी / धातॄणि / हे धातः, हे धातृ / धातॄणाम् //एवं ज्ञात्रादयः //

एच इग्घ्रस्वादेशे // लसक_२५१ = पा_१,१.४८ //
आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् / प्रद्यु / प्रद्युनी / प्रद्यूनि / प्रद्युनेत्यादि // प्ररि / प्ररिणी / प्ररीणि / प्ररिणा / एकदेशविकृतमनन्यवत् / प्रराभ्याम् / प्ररीणाम् // सुनु / सुनुनी / सुनूनि / सुनुनेत्यादि //

इत्यजन्तनपुंसकलिङ्गाः /

अथ हलन्त पुंल्लिङ्गाः

हो ढः // लसक_२५२ = पा_८,२.३१ //
हस्य ढः स्याज्झलि पदान्ते च / लिट्, लिड् / लिहौ / लिहः / लिड्भ्याम् / लिट्त्सु, लिट्सु //

दादेर्धातोर्घः // लसक_२५३ = पा_८,२.३२ //
झलि पदान्ते चोपदेशे दादेर्धातेर्हस्य घः //

एकाचो बशो भष् झषन्तस्य स्ध्वोः // लसक_२५४ = पा_८,२.३७ //
धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च / धुक्, धुग् / दुहौ / दुहः / धुग्भ्याम् / धुक्षु //

वा द्रुहमुहष्णुहष्णिहाम् // लसक_२५५ = पा_८,२.३३ //
एषां हस्य वा घो झलि पदान्ते च / ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड् / द्रुहौ / द्रुहः / ध्रुग्भ्याम्, ध्रुड्भ्याम् / ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु // एवं मुक्, मुग् इत्यादि //

धात्वादेः षः सः // लसक_२५६ = पा_६,१.६४ //
स्नुक्, स्नुग्, स्नुट्, स्नुड् / एवं स्निक्, स्निग्, स्निट्, स्निड् // विश्ववाट्, विश्ववाड् / विश्ववाहौ / विश्ववाहः / विश्ववाहम् / विश्ववाहौ //

इग्यणः संप्रसारणम् // लसक_२५७ = पा_१,१.४५ //
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् //

वाह ऊठ् // लसक_२५८ = पा_६,४.१३२ //
भस्य वाहः संप्रसारणमूठ् //

संप्रसारणाच्च // लसक_२५९ = पा_६,१.१०८ //
संप्रसारणादचि पूर्वरूपमेकादेशः / एत्येधत्यूठ्स्विति वृद्धिः / विश्वौहः, इत्यादि //

चतुरनडुहोरामुदात्तः // लसक_२६० = पा_७,१.९८ //
अनयोराम् स्यात्सर्वनामस्थाने परे //

सावनडुहः // लसक_२६१ = पा_७,१.८२ //
अस्य नुम् स्यात् सौ परे / अनड्वान् //

अम् संबुद्धौ // लसक_२६२ = पा_७,१.९९ //
हे अनड्वन् / हे अनड्वाहौ / हे अनड्वाहः / अनडुहः / अनडुहा //

वसुस्रंसुध्वंस्वनडुहां दः // लसक_२६३ = पा_८,२.७२ //
सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते / अनडुद्भ्यामित्यादि // सान्तेति किम् ? विद्वान् / पदान्ते किम् ? स्रस्तम् /
ध्वस्तम् //

सहेः साडः सः // लसक_२६४ = पा_८,३.५६ //
साडरूपस्य सहेः सस्य मूर्धन्यादेशः / तुराषाट्, तुराषाड् / तुरासाहौ / तुरासाहः / तुराषाड्भ्यामित्यादि //

दिव औत् // लसक_२६५ = पा_७,१.८४ //
दिविति प्रातिपदिकस्यौत्स्यात्सौ / सुद्यौः / सुदिवौ //

दिव उत् // लसक_२६६ = पा_६,१.१३१ //
दिवो ऽन्तादेश उकारः स्यात् पदान्ते / सुद्युभ्यामित्यादि // चत्वारः / चतुरः / चतुर्भिः / चतुर्भ्यः //

षट्चतुर्भ्यश्च // लसक_२६७ = पा_७,१.५५ //
एभ्य आमो नुडागमः //

रषाभ्यां नो णः समानपदे // लसक_२६८ = पा_८,४.१ //

अचो रहाभ्यां द्वे // लसक_२६९ = पा_८,४.४६ //
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः / चतुर्ण्णाम्, चतुर्णाम् //

रोः सुपि // लसक_२७० = पा_८,३.१६ //
रोरेव विसर्गः सुपि / षत्वम् / षस्य द्वित्वे प्राप्ते //

शरो ऽचि // लसक_२७१ = पा_८,४.४९ //
अचि परे शरो न द्वे स्तः / चतुर्षु //

मो नो धातोः // लसक_२७२ = पा_८,२.६४ //
धातोर्मस्य नः पदान्ते / प्रशान् //

किमः कः // लसक_२७३ = पा_७,२.१०३ //
किमः कः स्याद्विभक्तौ / कः / कौ / के इत्यादि / शेषं सर्ववत् //

इदमो मः // लसक_२७४ = पा_७,२.१०८ //
सौ / त्यदाद्यत्वापवादः //

इदो ऽय् पुंसि // लसक_२७५ = पा_७,२.१११ //
इदम इदो ऽय् सौ पुंसि / अयम् / त्यदाद्यत्वे //

अतो गुणे // लसक_२७६ = पा_६,१.९७ //
अपदान्तादतो गुणे पररूपमेकादेशः //

दश्च // लसक_२७७ = पा_७,२.१०९ //
इदमो दस्य मः स्याद्विभक्तौ / इमौ / इमे / त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः //

अनाप्यकः // लसक_२७८ = पा_७,२.११२ //
अककारस्येदम इदो ऽनापि विभक्तौ / आबिति प्रत्याहारः / अनेन //

हलि लोपः // लसक_२७९ = पा_७,२.११३ //
अककारस्येदम इदो लोप आपि हलादौ / नानर्थके ऽलो ऽन्त्यविधिरनभ्यासविकारे //

आद्यन्तवदेकस्मिन् // लसक_२८० = पा_१,१.२१ //
एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात् / सुपि चेति दीर्घः / आभ्याम् //

नेदमदसोरकोः // लसक_२८१ = पा_७,१.११ //
अककारयोरिदमदसोर्भिस ऐस् न / एभिः / अस्मै / एभ्यः / अस्मात् / अस्य / अनयोः / एषाम् / अस्मिन् / अनयोः / एषु //

द्वितीयाटौस्स्वेनः // लसक_२८२ = पा_२,४.३४ //
इदमेतदोरन्वादेशे / किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः / यथा – अनेन व्याकरणमधीत मेनं छन्दो ऽध्यापयेति / अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वामिति // एनम् / एनौ / एनान् / एनेन /एनयोः / एनयोः // राजा //

न ङिसम्बुद्ध्योः // लसक_२८३ = पा_८,२.८ //
नस्य लोपो न ङौ सम्बुद्धौ च / हे राजन् / (ङावुत्तरपदे प्रतिषेधो वक्तव्यः) / ब्रह्मनिष्ठः / राजानौ / राजानः / राज्ञः //

नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति // लसक_२८४ = पा_८,२.२ //
सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपो ऽसिद्धो नान्यत्र – राजाश्व इत्यादौ / इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न / राजभ्याम् / राजभिः / राज्ञि, राजनि / राजसु // यज्वा / यज्वानौ / यज्वानः //

न संयोगाद्वमन्तात् // लसक_२८५ = पा_६,४.१३७ //
वमन्तसंयोगादनो ऽकारस्य लोपो न / यज्वनः / यज्वा / यज्वभ्याम् // ब्रह्मणः / ब्रह्मणा //

इन्हन्पूषार्यम्णां शौ // लसक_२८६ = पा_६,४.१२ //
एषां शावेवोपधाया दीर्घो नान्यत्र / इति निषेधे प्राप्ते – .

सौ च // लसक_२८७ = पा_६,४.१३ //
इन्नादीनामुपधाया दीर्घो ऽसंबुद्धौ सौ / वृत्रहा / हे वृत्रहन् //

एकाजुत्तरपदे णः // लसक_२८८ = पा_८,४.१२ //
एकाजुत्तपरदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः / वृत्रहणौ //

हो हन्तेर्ञ्णिन्नेषु // लसक_२८९ = पा_७,३.५४ //
ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम् / वृत्रघ्नः इत्यादि / एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन् //

मघवा बहुलम् // लसक_२९० = पा_६,४.१२८ //
मघवन्शब्दस्य वा तृ इत्यन्तादेशः / ऋ इत् //

उगिदचां सर्वनामस्थाने ऽधातोः // लसक_२९१ = पा_७,१.७० //
अधातोरुगितो नलोपिनो ऽञ्चतेश्च नुम् स्यात्सर्वनामस्थाने परे / मघवान् / मघवन्तौ / मघवन्तः / हे मघवन् / मघवद्भ्याम् / तृत्वाभावे मघवा / सुटि राजवत् //

श्वयुवमघोनामतद्धिते // लसक_२९२ = पा_६,४.१३३ //
अन्नन्तानां भानामेषामतद्धिते संप्रसारणम् / मघोनः / मघवभ्याम् / एवं श्वन्, युवन् //

न संप्रसारणे संप्रसारणम् // लसक_२९३ = पा_६,१.३७ //
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् / इति यकारस्य नेत्वम् / अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् / यूनः / यूना / युवभ्याम् इत्यादि // अर्वा / हे अर्वन् //

अर्वणस्त्रसावनञः // लसक_२९४ = पा_६,४.१२७ //
नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ / अर्वन्तौ / अर्वन्तः / अर्वद्भ्यामित्यादि //

पथिमथ्यृभुक्षामात् // लसक_२९५ = पा_७,१.८५ //
एषामाकारो ऽन्तादेशः स्यात् सौ परे //

इतो ऽत्सर्वनामस्थाने // लसक_२९६ = पा_७,१.८६ //
पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे //

थो न्थः // लसक_२९७ = पा_७,१.८७ //
पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने / पन्थाः / पन्थानौ / पन्थानः //

भस्य टेर्लोपः // लसक_२९८ = पा_७,१.८८ //
भस्य पथ्यादेष्टेर्लोपः / पथः / पथा / पथिभ्याम् // एवं मथिन्, ऋभुक्षिन् //

ष्णान्ता षट् // लसक_२९९ = पा_१,१.२४ //
षान्ता नान्ता च संख्या षट्संज्ञा स्यात् / पञ्चन्शब्दो नित्यं बहुवचनान्तः / पञ्च / पञ्च / पञ्चभिः / पञ्चभ्यः / पञ्चभ्यः /
नुट् //

नोपधायाः // लसक_३०० = पा_६,४.७ //
नान्तस्योपधाया दीर्घो नामि / पञ्चानाम् / पञ्चसु //

अष्टन आ विभक्तौ // लसक_३०१ = पा_७,२.८४ //
हलादौ वा स्यात् //

अष्टाभ्य औश् // लसक_३०२ = पा_७,१.२१ //
कृताकारादष्टनो जश्शसोरौश् / अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति / अष्टौ / अष्टौ / अष्टाभिः / अष्टाभ्यः / अष्टाभ्यः / अष्टानाम् / अष्टासु / आत्वाभावे अष्ट, पञ्चवत् //

ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च // लसक_३०३ = पा_३,२.५९ //
एभ्यः क्विन्, अञ्चेः सुप्युपपदे, युजिक्रुञ्चोः, केवलयोः, क्रुञ्चेर्नलोपाभावश्च निपात्यते / कनावितौ //

कृदतिङ् // लसक_३०४ = पा_३,१.९३ //
अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् //

वेरपृक्तस्य // लसक_३०५ = पा_६,१.६७ //
अपृक्तस्य वस्य लोपः //

क्विन्प्रत्ययस्य कुः // लसक_३०६ = पा_८,२.६२ //
क्विन्प्रत्ययो यस्मात्तस्य कवर्गो ऽन्तादेशः पदान्ते / अस्यासिद्धत्वाच्चोः कुरिति कुत्वम् / ऋत्विक्, ऋत्विग् / ऋत्विजौ /
ऋत्विग्भ्याम् //

युजेरसमासे // लसक_३०७ = पा_७,३.७१ //
युजेः सर्वनामस्थाने नुम् स्यादसमासे / सुलोपः / संयोगान्तलोपः / कुत्वेन नस्य ङः / युङ् / अनुस्वारपरसवर्णौ / युञ्जौ / युञ्जः / युग्भ्याम् //

चोः कुः // लसक_३०८ = पा_८,२.३० //
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च / सुयुक्, सुयुग् / सुयुजौ / सुयुग्भ्याम् // खन् / खञ्जौ / खन्भ्याम् //

व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः // लसक_३०९ = पा_८,२.३६ //
झलि पदान्ते च / जश्त्वचर्त्वे / राट्, राड् / राजौ / राजः / राड्भ्याम् // एवं विभ्राट्, देवेट्, विश्वसृट् // (परौ व्रजेः षः पदान्ते) / परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि / परिव्राट् / परिव्राजौ //

विश्वस्य वसुराटोः // लसक_३१० = पा_६,३.१२८ //
विश्वशब्दस्य दीर्घो ऽन्तादेशः स्याद्सौ राट्शब्दे च परे / विश्वराट्, विश्वराड् / विश्वराजौ / विश्वराड्भ्याम् //

स्कोः संयोगाद्योरन्ते च // लसक_३११ = पा_८,२.२९ //
पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः / भृट् / सस्य श्चुत्वेन सः / झलां जश् झशि इति शस्य जः / भृज्जौ / भृड्भ्याम् // त्यदाद्यत्वं पररूपत्वं च //

तदोः सः सावनन्त्ययोः // लसक_३१२ = पा_७,२.१०६ //
त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ / स्यः / त्यौ / त्ये // सः / तौ / ते // यः / यौ / ये // एषः / एतौ / एते //

ङेप्रथमयोरम् // लसक_३१३ = पा_७,१.२८ //
युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः //

त्वाहौ सौ // लसक_३१४ = पा_७,२.९४ //
अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः //

शेषे लोपः // लसक_३१५ = पा_७,२.९० //
एतयोष्टिलोपः / त्वम् / अहम् //

युवावौ द्विवचने // लसक_३१६ = पा_७,२.८२ //
द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ //

प्रथमायाश्च द्विवचने भाषायाम् // लसक_३१७ = पा_७,२.८८ //
औङ्येतयोरात्वं लोके / युवाम् / आवाम् //

यूयवयौ जसि // लसक_३१८ = पा_७,२.९३ //
अनयोर्मपर्यन्तस्य / यूयम् / वयम् //

त्वमावेकवचने // लसक_३१९ = पा_७,२.९७ //
एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ //

द्वितीयायाञ्च // लसक_३२० = पा_७,२.८७ //
अनयोरात्स्यात् / त्वाम् / माम् //

शसो न // लसक_३२१ = पा_७,१.२९ //
आभ्यां शसो नः स्यात् / अमो ऽपवादः / आदेः परस्य / संयोगान्तलोपः / युष्मान् / अस्मान् //

यो ऽचि // लसक_३२२ = पा_७,२.८९ //
अनयोर्यकारादेशः स्यादनादेशे ऽजादौ परतः / त्वया / मया //

युष्मदस्मदोरनादेशे // लसक_३२३ = पा_७,२.८६ //
अनयोरात्स्यादनादेशे हलादौ विभक्तौ / युवाभ्याम् / आवाभ्याम् / युष्माभिः / अस्माभिः //

तुभ्यमह्यौ ङयि // लसक_३२४ = पा_७,२.९५ //
अनयोर्मपर्यन्तस्य / टिलोपः / तुभ्यम् / मह्यम् //

भ्यसो ऽभ्यम् // लसक_३२५ = पा_७,१.३० //
आभ्यां परस्य / युष्मभ्यम् / अस्मभ्यम् //

एकवचनस्य च // लसक_३२६ = पा_७,१.३२ //
आभ्यां ङसेरत् / त्वत् / मत् //

पञ्चम्या अत् // लसक_३२७ = पा_७,१.३१ //
आभ्यां पञ्चम्यां भ्यसो ऽत्स्यात् / युष्मत् / अस्मत् //

तवममौ ङसि // लसक_३२८ = पा_७,२.९६ //
अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि //

युष्मदस्मद्भ्यां ङसो ऽश् // लसक_३२९ = पा_७,१.२७ //
तव / मम / युवयोः / आवयोः //

साम आकम् // लसक_३३० = पा_७,१.३३ //
आभ्यां परस्य साम आकं स्यात् / युष्माकम् / अस्माकम् / त्वयि / मयि / युवयोः / आवयोः / युष्मासु / अस्मासु //
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ // लसक_३३१ = पा_८,१.२० //
पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः //

बहुवचनस्य वस्नसौ // लसक_३३२ = पा_८,१.२१ //
उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः //

तेमयावेकवचनस्य // लसक_३३३ = पा_८,१.२२ //
उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः //

त्वामौ द्वितीयायाः // लसक_३३४ = पा_८,१.२३ //
द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः //
श्रीशस्तवावतु मापीह दत्तात्ते मे ऽपि शर्म सः / स्वामी ते मे ऽपि स हरिः पातु वामपि नौ विभुः //
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः / सो ऽव्याद्वो नः शिवं वो नो दद्यात् सेव्यो ऽत्र वः स नः //
(एकवाक्ये युष्मदस्मदादेशा वक्तव्याः) / एकतिङ् वाक्यम् / ओदनं पच तव भविष्यति / (एते वान्नावादयो ऽनन्वादेशे वा वक्तव्याः) / अन्वादेशे तु नित्यं स्युः / धाता ते भक्तो ऽस्ति, धाता तव भक्तो ऽस्ति वा / तस्मै ते नमइत्येव // सुपात्, सुपाद् // सुपदौ //

पादः पत् // लसक_३३५ = पा_६,४.१३० //
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः // सुपदः / सुपदा / सुपाद्भ्याम् // अग्निमत्, अग्निमद् / अग्निमथौ / अग्निमथः //

अनिदितां हल उपधायाः क्ङिति // लसक_३३६ = पा_६,४.२४ //
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति / नुम् / संयोगान्तस्य लोपः / नस्य कुत्वेन ङः / प्राङ् / प्राञ्चौ / प्राञ्चः //

अचः // लसक_३३७ = पा_६,४.१३८ //
लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः //

चौ // लसक_३३८ = पा_६,३.१३८ //
लुप्ताकारनकारे ऽञ्चतौ परे पूर्वस्याणो दीर्गः / प्राचः / प्राचा / प्राग्भ्याम् // प्रत्यङ् / प्रत्यञ्चौ / प्रतीचः / प्रत्यग्भ्याम् // उदङ् / उदञ्चौ //

उद ईत् // लसक_३३९ = पा_६,४.१३९ //
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत् / उदीचः / उदीचा / उदग्भ्याम् / ,

समः समि // लसक_३४० = पा_६,३.९३ //
वप्रत्ययान्ते ऽञ्चतौ / सम्यङ् / सम्यञ्चौ / समीचः / सम्यग्भ्याम् // ,

सहस्य सध्रिः // लसक_३४१ = पा_६,३.९५ //
तथा / सध्र्यङ् // ,

तिरसस्तिर्यलोपे // लसक_३४२ = पा_६,३.९४ //
अलुप्ताकारे ऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः / तिर्यङ् / तिर्यञ्चौ / तिरश्चः / तिर्यग्भ्याम् // ,

नाञ्चेः पूजायाम् // लसक_३४३ = पा_६,४.३० //
पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न / प्राङ् / प्राञ्चौ / नलोपाभावादलोपो न / प्राञ्चः / प्राङ्भ्याम् / प्राङ्क्षु // एवं पूजार्थे प्रत्यङ्ङादयः // क्रुङ् / क्रुञ्चौ / क्रुङ्भ्याम् // पयोमुक्, पयोमुग् / पयोमुचौ / पयोमुग्भ्याम् // उगित्त्वान्नुमि – ,

सान्तमहतः संयोगस्य // लसक_३४४ = पा_६,४.१० //
सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने / महान् / महान्तौ / महान्तः / हे महन् / महद्भ्याम् // ,

अत्वसन्तस्य चाधातोः // लसक_३४५ = पा_६,४.१४ //
अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे / उगित्तवान्नुम् / धीमान् / धीमन्तौ / धीमन्तः / हे धीमन् शसादौ महद्वत् // भातेर्डवतुः / डित्त्वसामर्थ्यादभस्यापि टेर्लोपः / भवान् / भवान्तौ / भवन्तः /शत्रन्तस्य भवन् // ,

उभे अभ्यस्तम् // लसक_३४६ = पा_६,१.५ //
षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः // ,

नाभ्यस्ताच्छतुः // लसक_३४७ = पा_७,१.७८ //
अभ्यस्तात्परस्य शतुर्नुम् न / ददत्, ददद् / ददतौ / ददतः // ,

जक्षित्यादयः षट् // लसक_३४८ = पा_६,१.६ //
षड्धातवो ऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः / जक्षत्, जक्षद् / जक्षतौ / जक्षतः // एवं जाग्रत् / दरिद्रत् / शासत् / चकासत् // गुप्, गुब् / गुपौ / गुपः / गुब्भ्याम् // ,

त्यदादिषु दृशो ऽनालोचने कञ्च // लसक_३४९ = पा_३,२.६० //
त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात् / चात् क्विन् // ,

आ सर्वनाम्नः // लसक_३५० = पा_६,३.९१ //
सर्वनाम्न आकारो ऽन्तादेशः स्याद्दृग्दृशवतुषु / तादृक्, तादृग् / तादृशौ / तादृशः / तादृग्भ्याम् // व्रश्चेति षः / जश्त्वचर्त्वे / विट्, विड् / विशौ / विशः / विड्भ्याम् // ,

नशेर्वा // लसक_३५१ = पा_८,२.६३ //
नशेः कवर्गो ऽन्तादेशो वा पदान्ते / नक्, नग्॑ नट्, नड् / नशौ / नशः / नग्भ्याम्, नड्भ्याम् // ,

स्पृशो ऽनुदके क्विन् // लसक_३५२ = पा_३,२.५८ //
अनुदके सुप्युपपदे स्पृशेः क्विन् / घृतस्पृक्, घृतस्पृग् / घृतस्पृशौ / घृतस्पृशः // दधृक्, दधृग् / दधृषौ / दधृग्भ्याम् // रत्नमुषौ / रत्नमुड्भ्याम् // षट्, षड् / षड्भिः / षङ्भ्यः / षण्णाम् / षट्सु // रुत्वं प्रति षत्वस्यासिद्धत्वससजुषोरुरिति रुत्वर्म् // ,

वोरुपधाया दीर्घ इकः // लसक_३५३ = पा_८,२.७६ //
रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते / पिपठीः / पिपठिषौ / पिपठीर्भ्याम् // ,

नुम्विसर्जनीयशर्व्यवाये ऽपि // लसक_३५४ = पा_८,३.५८ //
एतैः प्रत्येकं व्यवधाने ऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः / ष्टुत्वेन पूर्वस्य षः / पिपठीष्षु, पिपठीःषु // चिकीः / चिकीर्षौ / चिकीर्भ्याम् / चिकीर्षु // विद्वान् / विद्वांसौ / हे विद्वन् // ,

वसोः सम्प्रसारणम् // लसक_३५५ = पा_६,४.१३१ //
वस्वन्तस्य भस्य सम्प्रसारणं स्यात् / विदुषः / वसुस्रंस्विति दः / विद्वद्भ्याम् //

पुंसो ऽसुङ् // लसक_३५६ = पा_७,१.८९ //
सर्वनामस्थाने विवक्षिते पुंसो ऽसुङ् स्यात् / पुमान् / हे पुमन् / पुमांसौ / पुंसः / पुम्भ्याम् / पुंसु // ऋदुशनेत्यनङ् / उशना / उशनसौ / (अस्य संबुद्धौ वानङ्, नलोपश्च वा वाच्यः) / हे उशन, हेउशनन्, हेउशनः / हे उशनसौ / उशनोभ्याम्/ उशनस्सु // अनेहा / अनेहसौ / हे अनेहः // वेधाः / वेधसौ / हे वेधः / वेधोभ्याम् //

अदस औ सुलोपश्च // लसक_३५७ = पा_७,२.१०७ //
अदस औकारो ऽन्तादेशः स्यात्सौ परे सुलोपश्च / तदोरिति सः / असौ / त्यदाद्यत्वम् / वृद्धिः //

अदसो ऽसेर्दादु दो मः // लसक_३५८ = पा_८,२.८० //
अदसो ऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च / आन्तरतम्याद्ध्स्वस्य उः, दीर्घस्य ऊः / अमू / जसः शी / गुणः //

एत ईद्बहुवचने // लसक_३५९ = पा_८,२.८१ //
अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ / अमी / पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे / अमुम् / अमू / अमून् / मुत्वे कृते घिसंज्ञायां नाभावः //

न मु ने // लसक_३६० = पा_८,२.३ //
नाभावे कर्तव्ये कृते च मुभावो नासिद्धः / अमुना / अमूभ्याम् ३ / अमीभिः / अमुष्मै / अमीभ्यः २ / अमुष्मात् / अमुष्य / अमुयोः २ / अमीषाम् / अमुष्मिन् / अमीषु //

इति हलन्त पुंल्लिङ्गाः //

अथ हलन्तस्त्रीलिङ्गाः

नहो धः // लसक_३६१ = पा_८,२.३४ //
नहो हस्य धः स्याज्झलि पदान्ते च //

नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ // लसक_३६२ = पा_६,३.११६ //
क्विबन्तेषु पूर्वपदस्य दीर्घः / उपानत्, उपानद् / उपानहौ / उपानत्सु // क्विन्नन्तत्वात् कुत्वेन घः / उष्णिक्, उष्णिग् / उष्णिहौ / उष्णिग्भ्याम् // द्यौः / दिवौ / दिवः / द्युभ्याम् // गीः / गिरौ / गिरः // एवं पूः // चतस्रः / चतसृणाम्// का / के / काः / सर्वावत् //

यः सौ // लसक_३६३ = पा_७,२.११० //
इदमो दस्य यः इयम् / त्यदाद्यत्वम् / पररूपत्वम् / टाप् / दश्चेति मः / इमे / इमाः / इमाम् / अनया / हलि लोपः / आभ्याम् / आभिः / अस्यै / अस्याः / अनयोः / आसाम् / अस्याम् / आसु // त्यदाद्यत्वम् / टाप् / स्या / त्ये / त्याः //एवं तद्, एतद् // वाक्, वाग् / वाचौ / वाग्भ्याम् / वाक्षु // अप्शब्दो नित्यं बहुवचनान्तः / अप्तृन्निति दीर्घः / आपः / अपः //

अपो भि // लसक_३६४ = पा_७,४.४८ //
अपस्तकारो भादौ प्रत्यये / अद्भिः / अद्भ्यः / अद्भ्यः / अपाम् / अप्सु // दिक्, दिश् / दिशौ / दिशः / दिग्भ्याम् // त्यदादिष्विति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् / दृक्, दृग् / दृशौ / दृग्भ्याम् // त्विट्, त्विड् / त्विषौ / त्विड्भ्याम्// ससजुषो रुरिति रुत्वम् / सजूः / सजुषौ / सजूर्भ्याम् // आशीः / आशिषौ / आशीर्भ्याम् // असौ / उत्वमत्वे / अमू / अमूः / अमुया / अमूभ्याम् ३ / अमूभिः / अमुष्यै / अमूभ्यः २ / अमुष्याः / अमुयोः २ / अमूषाम् / अमुष्याम् / अमूषु//

इति हलन्तस्त्रीलिङ्गाः /

अथ हलन्तनपुंसकलिङ्गाः

स्वमोर्लुक् / दत्वम् / स्वनडुत्, स्वनडुद् / स्वनडुही / चतुरनडुहोरित्याम् / स्वनड्वांहि / पुनस्तद्वत् / शेषं पुंवत् // वाः / वारी / वारि / वार्भ्याम् // चत्वारि // किम् / के / कानि // इदम् / इमे / इमानि // (अन्वादेशे नपुंसके वाएनद्वक्तव्यः) / एनत् / एने / एनानि / एनेन / एनयोः // अहः / विभाषा ङिश्योः / अह्नी, अहनी / अहानि //

अहन् // लसक_३६५ = पा_८,२.८६ //
अहन्नित्यस्य रुः पदान्ते / अहोभ्याम् // दण्डि / दण्डिनी / दण्डीनि / दण्डिना / दण्डिभ्याम् // सुपथि / टेर्लोपः / सुपथी / सुपन्थानि // ऊर्क, ऊर्ग / ऊर्जी / ऊन्र्जि / नरजानां संयोगः / तत् / ते / तानि // यत् / ये / यानि // एतत् / एते /एतानि // गवाक्, गवाग् / गोची / गवाञ्चि / पुनस्तद्वत् / गोचा / गवाग्भ्याम् // शकृत् / शकृती / शकृन्ति // ददत् //

वा नपुंसकस्य // लसक_३६६ = पा_७,१.७९ //
अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने / ददन्ति, ददति // तुदत् //

आच्छीनद्ययोर्नुम् // लसक_३६७ = पा_७,१.८० //
अवर्णान्तादङ्गात्परो यः शतुरवयस्तदन्तस्य नुम् वा शीनद्योः / तुदन्ती, तुदती / तुदन्ति //

शप्श्यनोर्नित्यम् // लसक_३६८ = पा_७,१.८१ //
शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् शीनद्योः / पचन्ती / पचन्ति / दीव्यत् / दीव्यन्ती / दीव्यन्ति // धनुः / धनुषी / सान्तेति दीर्घः / नुम्विसर्जनीयेति षः / धनुषि / धनुषा / धनुर्भ्याम् / एवं चक्षुर्हविरादयः // पयः /पयसी / पयांसि / पयसा / पयाभ्याम् // सुपुम् / सुपुंसी / सुपुमांसि // अदः / विभक्तिकार्यम् / उत्वमत्वे / अमू / अमूनि / शेषं पुंवत् // ,

इति हलन्तनपुंसकलिङ्गाः /

इति षड्लिङ्गप्रकरणम् /

अथाव्ययानि

स्वरादिनिपातमव्ययम् // लसक_३६९ = पा_१,१.३७ //
स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः / स्वर् / अन्तर् / प्रातर् / पुनर् / सनुतर् / उच्चैस् / नीचैस् / शनैस् / ऋधक् / ऋते / युगपत् / आरात् / पृथक् / ह्यस् / श्वस् / दिवा / रात्रौ / सायम् / चिरम् / मनाक् / ईषत् / जोषम् / तूष्णीम् /बहिस् / अवस् / समया / निकषा / स्वयम् / वृथा / नक्तम् / नञ् / हेतौ / इद्धा / अद्धा / सामि / वत् / ब्राह्मणवत् / क्षत्रियवत् // सना / सनत् / सनात् / उपधा / तिरस् / अन्तरा / अन्तरेण / ज्योक् / कम् / षम् / सहसा / विना / नाना /स्वस्ति / स्वधा / अलम् / वषट् / श्रौषट् / वौषट् / अन्यत् / अस्ति / उपांशु / क्षमा / विहायसा / दोषा / मृषा / मिथ्या / मुधा / पुरा / मिथो / मिथस् / प्रायस् / मुहुस् / प्रवाहुकम्, प्रवाहिका / आर्यहलम् / अभीक्ष्णम् / साकम् / सार्धम् /नमस् / हिरुक् / धिक् / अथ / अम् / आम् / प्रताम् / प्रशान् / प्रतान् / मा / माङ् / आकृतिगणो ऽयम् //
च / वा / ह / अह / एव / एवम् / नूनम् / शश्वत् / युगपत् / भूयस् / कूपत् / कुवित् / नेत् / चेत् / चण् / कच्चित् / यत्र / नह / हन्त / माकिः / माकिम् / नकिः / नकिम् / माङ् / नञ् / यावत् / तावत् / त्वे / द्वै / त्वै / रै / श्रौषट् / वौषट् /स्वाहा / स्वधा / वषट् / तुम् / तथाहि / खलु / किल / अथो / अथ / सुष्ठु / स्म / आदह / (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च)/ अवदत्तम् / अहंयुः / अस्तिक्षीरा / अ / आ / इ / ई / उ / ऊ / ए / ऐ / ओ / औ / पशु / शुकम् / यथाकथाच /पाट् / प्याट् / अङ्ग / है / हे / भोः / अये / द्य / विषु / एकपदे / युत् / आतः / चादिरप्याकृतिगणः //
तसिलादयः प्राक् पाशपः / शस्प्रभृतयः प्राक् समासान्तेभ्यः / अम् / आम् / कृत्वोर्थाः / तसिवती / नानाञौ / एतदन्तमप्यव्ययम् //

कृन्मेजन्तः // लसक_३७० = पा_१,१.३९ //
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् / स्मारं स्मारम् / जीवसे / पिबध्यै //

क्त्वातोसुन्कसुनः // लसक_३७१ = पा_१,१.४० //
एतदन्तमव्ययम् / कृत्वा / उदेतोः / विसृपः //

अव्ययीभावश्च // लसक_३७२ = पा_१,१.४१ //
अधिहरि //

अव्ययादाप्सुपः // लसक_३७३ = पा_२,४.८२ //
अव्ययाद्विहितस्यापः सुपश्च लुक् / तत्र शालायाम् //
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु /&न्ब्स्प्॑वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् //
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः / आपं चैव हलन्तानां यथा वाचा निशा दिशा //
वगाहः, अवगाहः / पिधानम्, अपिधानम् //

इत्यव्ययानि //

अथ तिङन्ते भ्वादयः

लट्, लिट्, लुट्, ऌट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, ऌङ् / एषु पञ्चमो लकारश्छन्दोमात्रगोचरः //

लः कर्मणि च भावे चाकर्मकेभ्यः // लसक_३७५ = पा_३,४.६९ //
लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च //

वर्तमाने लट् // लसक_३७६ = पा_३,२.१२३ //
वर्तमान क्रिया वृत्तेर्धातोर्लट् स्यात् / अटावितौ / उच्चारण सामर्थ्याल्लस्य नेत्वम् / भू सत्तायाम् // १ // कर्तृ विवक्षायां भू ल् इति स्थिते — .

तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथाम्ध्वमिड्वहिमहिङ् // लसक_३७७ = पा_३,४.७८ //
एते ऽष्टादश लादेशाः स्युः //

लः परस्मैपदम् // लसक_३७८ = पा_१,४.९९ //
लादेशाः परस्मैपद संज्ञाः स्युः //

तङानावात्मनेपदम् // लसक_३७९ = पा_१,४.१०० //
तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः / पूर्व संज्ञापवादः //

अनुदात्तङित आत्मनेपदम् // लसक_३८० = पा_१,३.१२ //
अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात् //

स्वरितञितः कर्त्रभिप्राये क्रियाफले // लसक_३८१ = पा_१,३.७२ //
स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले //

शेषात्कर्तरि परस्मैपदम् // लसक_३८२ = पा_१,३.७८ //
आत्मनेपद निमित्त हीनाद्धातोः कर्तरि परस्मैपदं स्यात् //

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः // लसक_३८३ = पा_१,४.१०१ //
तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः //

तान्येकवचनद्विवचनबहुवचनान्येकशः // लसक_३८४ = पा_१,४.१०२ //
लब्ध प्रथमादि संज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादि संज्ञानि स्युः //

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः // लसक_३८५ = पा_१,४.१०५ //
तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमाने ऽप्रयुज्यमाने च मध्यमः //

अस्मद्युत्तमः // लसक_३८६ = पा_१,४.१०७ //
तथाभूते ऽस्मद्युत्तमः //

शेषे प्रथमः // लसक_३८७ = पा_१,४.१०८ //
मध्यमोत्तमयोरविषये प्रथमः स्यात् / भू ति इति जाते //

तिङ् शित्सार्वधातुकम् // लसक_३८८ = पा_३,४.११३ //
तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः //

कर्तरि शप् // लसक_३८९ = पा_३,१.६८ //
कर्त्रर्थे सार्वधातुके परे धातोः शप् //

सार्वधातुकार्धधातुकयोः // लसक_३९० = पा_७,३.८४ //
अनयोः परयोरिगन्ताङ्गस्य गुणः / अवादेशः / भवति / भवतः //

झो ऽन्तः // लसक_३९१ = पा_७,१.३ //
प्रत्ययावयवस्य झस्यान्तादेशः / अतो गुणे / भवन्ति / भवसि / भवथः / भवथ //

अतो दीर्घो यञि // लसक_३९२ = पा_७,३.१०१ //
अतो ऽङ्गस्य दीर्घो यञादौ सार्वधातुके / भवामि / भवावः / भवामः / स भवति / तौ भवतः / ते भवन्ति / त्वं भवसि / युवां भवथः / यूयं भवथ / अहं भवामि / आवां भवावः / वयं भवामः //

परोक्षे लिट् // लसक_३९३ = पा_३,२.११५ //
भूतानद्यतन परोक्षार्थवृत्तेर् धातोर्लिट् स्यात् / लस्य तिबादयः /

परस्मैपदानां णलतुसुस्थलथुसणल्वमाः // लसक_३९४ = पा_३,४.८२ //
लिटस्तिबादीनां नवानां णलादयः स्युः / भू अ इति स्थिते — .

भुवो वुग्लुङ्लिटोः // लसक_३९५ = पा_६,४.८८ //
भुवो वुगागमः स्यात् लुङ्लिटोरचि //

लिटि धातोरनभ्यासस्य // लसक_३९६ = पा_६,१.८ //
लिटि परे ऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य / भूव् भूव् अ इति स्थिते — .

पूर्वो ऽभ्यासः // लसक_३९७ = पा_६,१.४ //
अत्र ये द्वे विहिते तयोः पूर्वो ऽभ्याससंज्ञः स्यात् //

हलादिः शेषः // लसक_३९८ = पा_७,४.६० //
अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते / इति वलोपः //

ह्रस्वः // लसक_३९९ = पा_७,४.५९ //
अभ्यासत्याचो ह्रस्वः स्यात् //

भवतेरः // लसक_४०० = पा_७,४.७३ //
भवतेरभ्यासोकारस्य अः स्याल्लिटि //

अभ्यासे चर्च // लसक_४०१ = पा_८,४.५४ //
अभ्यासे झलां चरः स्युर्जशश्च / झशां जशः खयां चर इति विवेकः / बभूव / बभुवतुः / बभूवुः //

लिट् च // लसक_४०२ = पा_३,४.११५ //
लिडादेशस्तिङ्ङार्धधातुकसंज्ञः //

आर्धधातुकस्येड्वलादेः // लसक_४०३ = पा_७,२.३५ //
वलादेरार्धधातुरस्येडागमः स्यात् / बभूविथ / बभूवथुः / बभूव / बभूव / बभूविव / बभूविम /

अनद्यतने लुट् // लसक_४०४ = पा_३,३.१५ //
भविष्यत्यनद्यतनेर्ऽथे धातोर्लुट् स्यात् //

स्यतासी ऌलुटोः // लसक_४०५ = पा_३,१.३३ //
धातोः स्य तासि एतौ प्रत्ययौ स्तो ऌलुटोः परतः / शबाद्यपवादः / ऌ इति ऌङॢटोर्ग्रहणम् /

आर्धधातुकं शेषः // लसक_४०६ = पा_२,४.११४ //
तिङ्शिद्भ्यो ऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् / इट् //

लुटः प्रथमस्य डारौरसः // लसक_४०७ = पा_२,४.८५ //
डा रौ रस् एते क्रमात्स्युः / डित्वसामर्थ्यादभस्यापि टेर्लोपः / भविता //

तासस्त्योर्लोपः // लसक_४०८ = पा_७,४.५० //
तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे /

रि च // लसक_४०९ = पा_७,४.५१ //
रादौ प्रत्यये तथा / भवितारौ / भवितारः / भवितासि / भवितास्थः / भवितास्थ / भवितास्मि / भवितास्वः / भवितास्मः/

ऌट् शेषे च // लसक_४१० = पा_३,३.१३ //
भविष्यदर्थाद्धातोरॢट् क्रियार्थायां क्रियायां सत्यामसत्यां वा / स् य इट् / भविष्यति / भविष्यतः / भविष्यन्ति / भविष्यसि / भविष्यथः / भविष्यथ / भविष्यामि / भविष्यावः / भविष्यामः/
लोट् च // लसक_४११ = पा_३,३.१६२ //
विध्याद्यर्थेषु धातोर्लोट् //

आशिषि लिङ्लोटौ // लसक_४१२ = पा_३,३.१७३ //

एरुः // लसक_४१३ = पा_३,४.८६ //
लोट इकारस्य उः / भवतु //

तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् // लसक_४१४ = पा_७,१.३५ //
आशिषि तुह्योस्तातङ् वा / परत्वात्सर्वादेशः / भवतात् //

लोटो लङ्वत् // लसक_४१५ = पा_३,४.८५ //
लोटस्तामादयस्सलोपश्च //

तस्थस्थमिपां तांतंतामः // लसक_४१६ = पा_३,४.१०१ //
ङितश्चतुर्णां तामादयः क्रमात्स्युः / भवताम् / भवन्तु //

सेर्ह्यपिच्च // लसक_४१७ = पा_३,४.८७ //
लोटः सेर्हिः सो ऽपिच्च //

अतो हेः // लसक_४१८ = पा_६,४.१०५ //
अतः परस्य हेर्लुक् / भव / भवतात् / भवतम् / भवत /

मेर्निः // लसक_४१९ = पा_३,४.८९ //
लोटो मेर्निः स्यात् //

आडुत्तमस्य पिच्च // लसक_४२० = पा_३,४.९२ //
लोडुत्तमस्याट् स्यात् पिच्च / हिन्योरुत्वं न, इकारोच्चारण सामर्थ्यात् //

ते प्राग्धातोः // लसक_४२१ = पा_१,४.८० //
ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः //

आनि लोट् // लसक_४२२ = पा_८,४.१६ //
उपसर्गसिथान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् / प्रभवाणि / (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः)/ दुःस्थितिः / दुर्भवानि/ (अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम्)/ अन्तर्भवाणि //

नित्यं ङितः // लसक_४२३ = पा_३,४.९९ //
सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः / अलो ऽन्त्यस्येति सलोपः / भवाव / भवाम /

अनद्यतने लङ् // लसक_४२४ = पा_३,२.१११ //
अनद्यतन भूतार्थ वृत्तेर् धातोर् लङ् स्यात् //

लुङ्लङॢङ्क्ष्वडुदात्तः // लसक_४२५ = पा_६,४.७१ //
एष्वङ्गस्याट् //

इतश्च // लसक_४२६ = पा_३,४.१०० //
ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः / अभवत् / अभवताम् / अभवन् / अभवः / अभवतम् / अभवत / अभवम् / अभवाव / अभवाम //

विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् // लसक_४२७ = पा_३,३.१६१ //
एष्वर्थेषु धातोर्लिङ् //

यासुट् परस्मैपदेषूदात्तो ङिच्च // लसक_४२८ = पा_३,४.१०३ //
लिङः परस्मैपदानां यासुडागमो ङिच्च //

लिङः सलोपो ऽनन्त्यस्य // लसक_४२९ = पा_७,२.७९ //
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः / इति प्राप्ते — .

अतो येयः // लसक_४३० = पा_७,२.८० //
अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय् / गुणः //

लोपो व्योर्वलि // लसक_४३१ = पा_६,१.६६ //
भवेत् / भवेताम् /

झेर्जुस् // लसक_४३२ = पा_३,४.१०८ //
लिङो झेर्जुस् स्यात् / भवेयुः / भवेः / भवेतम् / भवेत / भवेयम् / भवेव / भवेम //

लिङाशिषि // लसक_४३३ = पा_३,४.११६ //
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् //

किदाशिषि // लसक_४३४ = पा_३,४.१०४ //
आशिषि लिङो यासुट् कित् / स्कोः संयोगाद्योरिति सलोपः //

क्ङिति च // लसक_४३५ = पा_१,१.५ //
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः / भूयात् / भूयास्ताम् / भूयासुः / भूयाः / भूयास्तम् / भूयास्त / भूयासम् / भूयास्व / भूयास्म /

लुङ् // लसक_४३६ = पा_३,२.११० //
भूतार्थे धातोर्लुङ् स्यात् //

माङि लुङ् // लसक_४३७ = पा_३,३.१७५ //
सर्वलकारापवादः //

स्मोत्तरे लङ् च // लसक_४३८ = पा_३,३.१७६ //
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् //

च्लि लुङि // लसक_४३९ = पा_३,१.४३ //
शबाद्यपवादः //

च्लेः सिच् // लसक_४४० = पा_३,१.४४ //
इचावितौ //

गातिस्थापाभूभ्यः सिचः परस्मैपदेषु // लसक_४४१ = पा_२,४.७७ //
एभ्यः सिचो लुक् स्यात् / गापाविहेणादेशपिबती गृह्यते //

भूसुवोस्तिङि // लसक_४४२ = पा_७,३.८८ //
भू सू एतयोः सार्वधातुके तिङि परे गुणो न / अभूत् / अभूताम् / अभूवन् / अभूः / अभूतम् / अभूत / अभूवम् / अभूव / अभूम /

न माङ्योगे // लसक_४४३ = पा_६,४.७४ //
अडाटौ न स्तः / मा भवान् भूत् / मा स्म भवत् / मा स्म भूत् //

लिङ्निमित्ते ऌङ् क्रियातिपत्तौ // लसक_४४४ = पा_३,३.१३९ //
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् / अभविष्यत् / अभविष्यताम् / अभविष्यन् / अभविष्यः / अभविष्यतम् / अभविष्यत / अभविष्यम् / अभविष्याव / अभविष्याम /सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम् // अत सातत्यगमने // २ // अतति //

अत आदेः // लसक_४४५ = पा_६,४.७० //
अभ्यासस्यादेरतो दीर्घः स्यात् / आत / आततुः / आतुः / आतिथ / आतथुः / आत / आत / आतिव / आतिम / अतिता / अतिष्यति / अततु //

आडजादीनाम् // लसक_४४६ = पा_६,४.७२ //
अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु / आतत् / अतेत् / अत्यात् / अत्यास्ताम् / लुङि सिचि इडागमे कृते — .

अस्तिसिचो ऽपृक्ते // लसक_४४७ = पा_७,३.९६ //
विद्यमानात् सिचो ऽस्तेश्च परस्यापृक्तस्य हल ईडागमः //

इट ईटि // लसक_४४८ = पा_८,२.२८ //
इटः परस्य सस्य लोपः स्यादीटि परे / (सिज्लोप एकादेशे सिद्धो वाच्यः) / आतीत् / आतिष्टाम् //

सिजभ्यस्तविदिभ्यश्च // लसक_४४९ = पा_३,४.१०९ //
सिचो ऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् / आतिषुः / आतीः / आतिष्टम् / आतिष्ट / आतिषम् / आतिष्व / आतिष्म / आतिष्यत् // षिध गत्याम् // ३ //

ह्रस्वं लघु // लसक_४५० = पा_१,४.१० //

संयोगे गरु // लसक_४५१ = पा_१,४.११ //
संयोगे परे ह्रस्वं गुरु स्यात् //

दीर्घं च // लसक_४५२ = पा_१,४.१२ //
गुरु स्यात् //

पुगन्तलघूपधस्य च // लसक_४५३ = पा_७,३.८६ //
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः / धात्वादेरिति सः / सेधति / षत्वम् / सिषेध //

असंयोगाल्लिट् कित् // लसक_४५४ = पा_१,२.५ //
असंयोगात्परो ऽपिल्लिट् कित् स्यात् / सिषिधतुः / सिषिधुः / सिषेधिथ / सिषिधथुः / सिषिध / सिषेध / सिषिधिव / सिषिधिम / सेधिता / सेधिष्यति / सेधतु / असेधत् / सेधेत् / सिध्यात् / असेधीत् / असेधिष्यत् / एवम् — चितीसंज्ञाने // ४ // शुच शोके // ५ // गद व्यक्तायां वाचि // ६ // गदति //

नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यति चिनोतिदेग्धिषु च // लसक_४५५ = पा_८,४.१७ //
उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु / प्रणिगदति //

कुहोश्चुः // लसक_४५६ = पा_७,४.६२ //
अभ्यासकवर्गहकारयोश्चवर्गादेशः //

अत अपधायाः // लसक_४५७ = पा_७,२.११६ //
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे / जगाद / जगदतुः / जगदुः / जगदिथ / जगदथुः / जगद //

णलुत्तमो वा // लसक_४५८ = पा_७,१.९१ //
उत्तमो णल् वा णित्स्यात् / जगाद, जगद / जगदिव / जगदिम / गदिता / गदिष्यति / गदतु / अगदत् / गदेत् / गद्यात् //

अतो हलादेर्लघोः // लसक_४५९ = पा_७,२.७ //
हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि / अगादीत्, अगदीत् / अगदिष्यत् // णद अव्यक्ते शब्दे // ७ //

णो नः // लसक_४६० = पा_६,१.६५ //
धात्वादेर्णस्य नः / णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः //

उपसर्गादसमासे ऽपि णोपदेशस्य // लसक_४६१ = पा_८,४.१४ //
उपसर्गस्थान्निमित्तात्परस्य धातोर्नस्य णः / प्रणदति / प्रणिनदति / नदति / ननाद //

अत एकहल्मध्ये ऽनादेशादेर्लिटि // लसक_४६२ = पा_६,४.१२० //
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि / नेदतुः / नेदुः //

थलि च सेटि // लसक_४६३ = पा_६,४.१२१ //
प्रागुक्तं स्यात् / नेदिथ / नेदथुः / नेद / ननाद, ननद / नेदिव / नेदिम / नदिता / नदिष्यति / नदतु / अनदत् / नदेत् / नद्यात् / अनादीत्, अनदीत् / अनदिष्यत् // टु नदि समृद्धौ // ८ //

आदिर्ञिटुडवः // लसक_४६४ = पा_१,३.५ //
उपदेशे धातोराद्या एते इतः स्युः //

इदितो नुम् धातोः // लसक_४६५ = पा_७,१.५८ //
नन्दति / ननन्द / नन्दिता / नन्दिष्यति / नन्दतु / अनन्दत् / नन्देत् / नन्द्यात् / अनन्दीत् / अनन्दिष्यत् / अर्च पूजायाम् // ९ // अर्चति //

तस्मान्नुड् द्विहलः // लसक_४६६ = पा_७,४.७१ //
द्विहलो धातोर्दीर्घीभूतात्परस्य नुट् स्यात् / आनर्च / आनर्चतुः / अर्चिता / अर्चिष्यति / अर्चतु / आर्चत् / अर्चेत् / अर्च्यात् / आर्चीत् / आर्चिष्यत् // व्रज गतौ // १० // व्रजति / वव्राज / व्रजिता / व्रजिष्यति / व्रजतु / अव्रजत् / व्रजेत् /व्रज्यात् //

वदव्रजहलन्तस्याचः // लसक_४६७ = पा_७,२.३ //
एषामचो वृद्धिः सिचि परस्मैपदेषु / अव्राजीत् / अव्रजिष्यत् // कटे वर्षावरणयोः // ११ // कटति / चकाट / चकटतुः / कटिता / कटिष्यति / कटतु / अकटत् / कटेत् / कट्यात् //

ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् // लसक_४६८ = पा_७,२.५ //
हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि / अकटीत् / अकटिष्यत् // गुपू रक्षणे // १२ //

गुपूधूपविच्छिपणिपनिभ्य आयः // लसक_४६९ = पा_३,१.२८ //
एभ्य आयः प्रत्ययः स्यात् स्वार्थे //

सनाद्यन्ता धातवः // लसक_४७० = पा_३,१.३२ //
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः / धातुत्वाल्लडादयः / गोपायति //

आयादय आर्धधातुके वा // लसक_४७१ = पा_३,१.३१ //
आर्धधातुकविवक्षायामायादयो वा स्युः / (कास्यनेकाच आम् वक्तव्यः) / लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम् //

अतो लोपः // लसक_४७२ = पा_६,४.४८ //
आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके //

आमः // लसक_४७३ = पा_२,४.८१ //
आमः परस्य लुक् //

कृञ् चानुप्रयुज्यते लिटि // लसक_४७४ = पा_३,१.४० //
आमन्ताल्लिट्पराः कृभ्वस्तयो ऽनुप्रयुज्यन्ते / तेषां द्वित्वादि //

उरत् // लसक_४७५ = पा_७,४.६६ //
अभ्यासऋवर्णस्यात् प्रत्यये / रपरः / हलादिः शेषः / वृद्धिः / गोपायाञ्चकार / द्वित्वात्परत्वाद्यणि प्राप्ते —– .

द्विर्वचने ऽचि // लसक_४७६ = पा_१,१.५९ //
द्वित्वनिमित्ते ऽचि अच आदेशो न द्वित्वे कर्तव्ये / गोपायाञ्चक्रतुः //

एकाच उपदेशे ऽनुदात्तात् // लसक_४७७ = पा_७,२.१० //
उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न /
&न्ब्स्प्॑ूदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः /
&न्ब्स्प्॑वृङ्वृञ्भ्यां च विनैकाचो ऽजन्तेषु निहताः स्मृताः //
कान्तेषु शक्लेकः / चान्तेषु पच्मुच्रिच्वच्विच्सिचः षट् / छान्तेषु प्रच्छेकः / जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यज्युज्रुज् रञ्ज्विजिर्स्वञ्ज्सञ्ज्सृजः पञ्चदश // दान्तेषु अद्क्षुद्खिद्छिद्तुद्नुद्पद्यभिद्विद्यतिविनद्विन्द्शद्सद्स्विद्यस्कन्धदः षोडश / धान्तेषु क्रुध्क्षुध्बुध्यबन्ध्युध्रुध्राध्व्यध्साध्शुध्सिध्या एकादश / नान्तेषु मन्यहनी द्वौ / पान्तेषु आप्छुप्क्षिप्तप्तिप्तृप्यदृप्यलिपलुप्वप्शप्स्वप् सृपस्त्रयोदश /भान्तेषु यभ्रभ्लभस्त्रयः / मान्तेषु गम्यम्नम्रमश्चत्वारः / शान्तेषु क्रश्दंश्दिश्दृश्मृश्रिश्रुश्लिश्विश्स्पृशो दश / षान्तेषु कृष् त्विष्तुष्द्विष्पुष्यपिष्विष्शिष्शुष्श्लिष्या एकादश // सान्तेषु घस्वसती द्वौ / हान्तेषुदह्दिह्दुह्नह्मिह्रुह्लिह्वहो ऽष्टौ /
&न्ब्स्प्॑नुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम् /
गोपायाञ्चकर्थ / गोपायाञ्चक्रथुः / गोपायाञ्चक्र / गोपायाञ्चकार / गोपायाञ्चकर / गोपायाञ्चकृव / गोपायाञ्चकृम / गोपायाम्बभूव, गोपायामास / जुगोप / जुगुपतुः / जुगुपुः //

स्वरतिसूतिसूयतिधूञूदितो वा // लसक_४७८ = पा_७,२.४४ //
स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात् / जुगोपिथ, जुगोप्थ / गोपायिता, गोपिता, गोप्ता / गोपायिष्यति, गोपिष्यति, गोप्स्यति / गोपायतु / अगोपायत् / गोपायेत् / गोपाय्यात्, गुप्यात् / अगोपायीत् //

नेटि // लसक_४७९ = पा_७,२.४ //
इडादौ सिचि हलन्तस्य वृद्धिर्न / अगोपीत्, अगौप्सीत् //

झलो झलि // लसक_४८० = पा_८,२.२६ //
झलः परस्य सस्य लोपो झलि / अगौप्ताम् / अगौप्सुः / अगौप्सीः / अगौप्तम् / अगौप्त / अगौप्सम् / अगौप्स्व / अगौप्स्म / अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत् // क्षि क्षये // १३ // क्षयति / चिक्षाय / चिक्षियतुः / चिक्षियुः /एकाच इति निषेधे प्राप्ते — .

कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि // लसक_४८१ = पा_७,२.१३ //
क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटो ऽपि स्यात् //

अचस्तास्वत्थल्यनिटो नित्यम् // लसक_४८२ = पा_७,२.६१ //
उपदेशे ऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण्न //

उपदेशे ऽत्वतः // लसक_४८३ = पा_७,२.६२ //
उपदेशे ऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् //

ऋतो भारद्वाजस्य // लसक_४८४ = पा_७,२.६३ //
तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते / तेन अन्यस्य स्यादेव / अयमत्र संग्रहः — &न्ब्स्प्॑जन्तो ऽकारवान्वा यस्तास्यनिट्थलि वेडयम् /
&न्ब्स्प्॑ृदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत् //
चिक्षयिथ, चिक्षेथ / चिक्षियथुः / चिक्षिय / चिक्षाय, चिक्षय / चिक्षियिव / चिक्षियिम / क्षेता / क्षेष्यति / क्षयतु / अक्षयत् / क्षयेत् //

अकृत्सार्वधातुकयोर्दीर्घः // लसक_४८५ = पा_७,४.२५ //
अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः / क्षीयात् //

सिचि वृद्धिः परस्मैपदेषु // लसक_४८६ = पा_७,२.१ //
इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि / अक्षैषीत् / अक्षेष्यत् // तप सन्तापे // १४ // तपति / तताप / तेपतुः / तेपुः / तेपिथ, ततप्थ / तेपिव / तेपिम / तप्ता / तप्स्यति / तपतु / अतपत् / तपेत् / तप्यात् / अताप्सीत् /अताप्ताम् / अतप्स्यत् // क्रमु पादविक्षेपे // १५ //

वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः // लसक_४८७ = पा_३,१.७० //
एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे / पक्षे शप् //

क्रमः परस्मैपदेषु // लसक_४८८ = पा_७,३.७६ //
क्रमो दीर्घः परस्मैपदे शिति / क्राम्यति, क्रामति / चक्राम / क्रमिता / क्रमिष्यति / क्राम्यतु, क्रामतु / अक्राम्यत्, अक्रामत् / क्राम्येत् / क्रामेत् / क्रम्यात् / अक्रमीत् / अक्रमिष्यत् // पा पाने // १६ //

पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः // लसक_४८९ = पा_७,३.७८ //
पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे / पिबादेशो ऽदन्तस्तेन न गुणः / पिबति //

आत औ णलः // लसक_४९० = पा_७,१.३४ //
आदन्ताद्धातोर्णल औकारादेशः स्यात् / पपौ //

आतो लोप इटि च // लसक_४९१ = पा_६,४.६४ //
अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः / पपतुः / पपुः / पपिथ, पपाथ / पपथुः / पप / पपौ / पपिव / पपिम / पाता / पास्यति / पिबतु / अपिबत् / पिबेत् //

एर्लिङि // लसक_४९२ = पा_६,४.६७ //
घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि / पेयात् / गातिस्थेति सिचो लुक् / अपात् / अपाताम् //

आतः // लसक_४९३ = पा_३,४.११० //
सिज्लुकि आदन्तादेव झेर्जुस् //

उस्यपदान्तात् // लसक_४९४ = पा_६,१.९६ //
अपदान्तादकारादुसि पररूपमेकादेशः / अपुः / अपास्यत् // ग्लै हर्षक्षये // १७ // ग्लायति //

आदेच उपदेशे ऽशिति // लसक_४९५ = पा_६,१.४५ //
उपदेशे एजन्तस्य धातोरात्वं न तु शिति / जग्लौ / ग्लाता / ग्लास्यति / ग्लायतु / अग्लायत् / ग्लायेत् //

वान्यस्य संयोगादेः // लसक_४९६ = पा_६,४.६८ //
घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि / ग्लेयात्, ग्लायात् //

यमरमनमातां सक् च // लसक_४९७ = पा_७,२.७३ //
एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु / अग्लासीत् / अग्लास्यत् // ह्वृ कौटिल्ये // १८ // ह्वरति //

ऋतश्च संयोगादेर्गुणः // लसक_४९८ = पा_७,४.१० //
ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि / उपधाया वृद्धिः / जह्वार / जह्वरतुः / जह्वरुः / जह्वर्थ / जह्वरथुः / जह्वर / जह्वार, जह्वर / जह्वरिव / जह्वरिम / ह्वर्ता //

ऋद्धनोः स्ये // लसक_४९९ = पा_७,२.१० //
ऋतो हन्तेश्च स्यस्येट् / ह्वरिष्यति / ह्वरतु / अह्वरत् / ह्वरेत् //

गुणो ऽर्तिसंयोगाद्योः // लसक_५०० = पा_७,४.२९ //
अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च / ह्वर्यात् / अह्वार्षीत् / अह्वरिष्यत् // श्रु श्रवणे // १९ //

श्रुवः शृ च // लसक_५०१ = पा_६,१.७४ //
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च / शृणोति //

सार्वधातुकमपित् // लसक_५०२ = पा_१,२.४ //
अपित्सार्वधातुकं ङिद्वत् / शृणुतः //

हुश्नुवोः सार्वधातुके // लसक_५०३ = पा_६,४.८७ //
हुश्नुवोरनेकाचो ऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके / शृण्वन्ति / शृणोषि / शृणुथः / शृणुथ / शृणोमि //

लोपश्चास्यान्यतरस्यां म्वोः // लसक_५०४ = पा_६,४.१०७ //
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः / शृण्वः, शृणुवः / शृण्मः, शृणुमः / शुश्राव / शुश्रुवतुः / शुश्रुवुः / शुश्रोथ / शुश्रुवथुः / शुश्रुव / शुश्राव, शुश्रव / शुश्रुव / शुश्रुम / श्रोता / श्रोष्यति / शृणोतु, शृणुतात् / शृणुताम् /शृण्वन्तु //

उतश्च प्रत्ययादसंयोगपूर्वात् // लसक_५०५ = पा_६,४.१०६ //
असंयोगपूर्वात्प्रत्ययोतो हेर्लुक् / शृणु, शृणुतात् / शृणुतम् / शृणुत / गुणावादेशौ / शृणवानि / शृणवाव / शृणवाम / अशृणोत् / अशृणुताम् / अशृण्वन् / अशृणोः / अशृणुतम् / अशृणुत / अशृणवम् / अशृण्व, अशृणुव / अशृण्म,अशृणुम / शृणुयात् / शृणुयाताम् / शृणुयुः / शृणुयाः / शृणुयातम् / शृणुयात / शृणुयाम् / शृणुयाव / शृणुयाम / श्रूयात् / अश्रौषीत् / अश्रोष्यत् // गमॢ गतौ // २० //

इषुगमियमां छः // लसक_५०६ = पा_७,३.७७ //
एषां छः स्यात् शिति / गच्छति / जगाम //

गमहनजनखनघसां लोपः क्ङित्यनङि // लसक_५०७ = पा_६,४.९८ //
एषामुपधाया लोपो ऽजादौ क्ङिति न त्वङि / जग्मतुः / जग्मुः / जगमिथ, जगन्थ / जग्मथुः / जग्म / जगाम, जगम / जग्मिव / जग्मिम / गन्ता //

गमेरिट् परस्मैपदेषु // लसक_५०८ = पा_७,२.५८ //
गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु / गमिष्यति / गच्छतु / अगच्छत् / गच्छेत् / गम्यात् //

पुषादिद्युताद्यॢदितः परस्मैपदेषु // लसक_५०९ = पा_३,१.५५ //
श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु / अगमत् / अगमिष्यत् //
इति परस्मैपदिनः /
एध वृद्धौ // १ //

टित आत्मनपदानां टेरे // लसक_५१० = पा_३,४.७९ //
टितो लस्यात्मनेपदानां टेरेत्वम् / एधते //

आतो ङितः // लसक_५११ = पा_७,२.८१ //
अतः परस्य ङितामाकारस्य इय् स्यात् / एधेते / एधन्ते //

थासः से // लसक_५१२ = पा_३,४.८० //
टितो लस्य थासः से स्यात् / एधसे / एधेथे / एधध्वे / अतो गुणे / एधे / एधावहे / एधामहे //

इजादेश्च गुरुमतो ऽनृच्छः // लसक_५१३ = पा_३,१.३६ //
इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि //

आम्प्रत्ययवत्कृञो ऽनुप्रयोगस्य // लसक_५१४ = पा_१,३.६३ //
आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः / आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञो ऽप्यात्मनेपदम् //

लिटस्तझयोरेशिरेच् // लसक_५१५ = पा_३,४.८१ //
लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः / एधाञ्चक्रे / एधाञ्चक्राते / एधाञ्चक्रिरे / एधाञ्चकृषे / एधाञ्चक्राथे //

इणः षीध्वंलुङ्लिटां धो ऽङ्गात् // लसक_५१६ = पा_८,३.७८ //
इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात् // एधाञ्चकृढ्वे / एधाञ्चक्रे / एधाञ्चकृवहे / एधाञ्चकृमहे / एधाम्बभूव / एधामास / एधिता / एधितारौ / एधितारः / एधितासे / एधितासाथे //

धि च // लसक_५१७ = पा_८,२.२५ //
धादौ प्रत्यये परे सस्य लोपः / एधिताध्वे //

ह एति // लसक_५१८ = पा_७,४.२५ //
तासस्त्योः सस्य हः स्यादेति परे / एधिताहे / एधितास्वहे / एधितास्महे / एधिष्यते / एधिष्येते / एधिष्यन्ते / एधिष्यसे / एधिष्येथे / एधिष्यध्वे / एधिष्ये / एधिष्यावहे / एधिष्यामहे //

आमेतः // लसक_५१९ = पा_३,४.९० //
लोट एकारस्याम् स्यात् / एधताम् / एधेताम् / एधन्ताम् //

सवाभ्यां वामौ // लसक_५२० = पा_३,४.९१ //
सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः / एधस्व / एधेथाम् / एधध्वम् //

एत ऐ // लसक_५२१ = पा_३,४.९३ //
लोडुत्तमस्य एत ऐ स्यात् / एधै / एधावहै / एधामहै // आटश्च / ऐधत / ऐधेताम् / ऐधन्त / ऐधथाः / ऐधेथाम् / ऐधध्वम् / ऐधे / ऐधावहि / ऐधामहि //

लिडः सीयुट् // लसक_५२२ = पा_३,४.१०२ //
सलोपः / एधेत / एधेयाताम् //

झस्य रन् // लसक_५२३ = पा_३,४.१०५ //
लिङो झस्य रन् स्यात् / एधेरन् / एधेथाः / एधेयाथाम् / एधेध्वम् //

इटो ऽत् // लसक_५२४ = पा_३,४.१०६ //
लिङादेशस्य इटो ऽत्स्यात् / एधेय / एधेवहि / एधेमहि //

सुट् तिथोः // लसक_५२५ = पा_३,४.१०७ //
लिङस्तथोः सुट् / यलोपः / आर्धधातुकत्वात्सलोपो न / एधिषीष्ट / एधिषीयास्ताम् / एधिषीरन् / एधिषीष्ठाः / एधिषीयास्थाम् / एधिषीध्वम् / एधिषीय / एधिषीवहि / एधिषीमहि / ऐधिष्ट / ऐधिषाताम् //

आत्मनेपदेष्वनतः // लसक_५२६ = पा_७,१.५ //
अनकारात्परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात् / ऐधिषत / ऐधिष्ठाः / ऐधिषाथाम् / ऐधिढ्वम् / ऐधिषि / ऐधिष्वहि / ऐधिष्महि / ऐधिष्यत / ऐधिष्येताम् / ऐधिष्यन्त / ऐधिष्यथाः / ऐधिष्येथाम् / ऐधिष्यध्वम् / ऐधिष्ये /ऐधिष्यावहि / ऐधिष्यामहि // कमु कान्तौ // २ //

क्रमेर्णिङ् // लसक_५२७ = पा_३,१.३० //
स्वार्थे / ङित्त्वात्तङ् / कामयते //

अयामन्ताल्वाय्येत्न्विष्णुषु // लसक_५२८ = पा_६,४.५५ //
आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात् / कामायाञ्चक्रे / आयादय इति णिङ् वा / चकमे / चकमाते / चकमिरे / चकमिषे / चकमाथे / चकमिध्वे / चकमे / चकमिवहे / चकमिमहे / कामयिता / कामयितासे / कमिता/ कामयिष्यते, कमिष्यते / कामयताम् / अकामयत / कामयेत / कामयिषीष्ट //

विभाषेटः // लसक_५२९ = पा_८,३.७९ //
इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः / कामयिषीढ्वम्, कामयिषीध्वम् / कमिषीष्ट / कमिषीध्वम् //

णिश्रिद्रुश्रुभ्यः कर्तरि चङ् // लसक_५३० = पा_३,१.४८ //
ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे / अकामि अ त इति स्थिते — .

णेरनिटि // लसक_५३१ = पा_६,४.५१ //
अनिडादावार्धधातुके परे णेर्लोपः स्यात् /

णौ चङ्युपधाया ह्रस्वः // लसक_५३२ = पा_७,४.१ //
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् //

चङि // लसक_५३३ = पा_६,१.११ //
चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तो ऽजादेर्द्वितीयस्य //

सन्वल्लघुनि चङ्परे ऽनग्लोपे // लसक_५३४ = पा_७,४.९३ //
चङ्परे णौ यदङ्गं तस्य यो ऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपे ऽसति //

सन्यतः // लसक_५३५ = पा_७,४.७९ //
अभ्यासस्यात इत् स्यात् सनि //

दीर्घो लघोः // लसक_५३६ = पा_७,४.९४ //
लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये / अचीकमत, णिङ्भावपक्षे — (कमेश्च्लेश्चङ् वाच्यः) / अचकमत / अकामयिष्यत, अकमिष्यत // अय गतौ // ३ // अयते //

उपसर्गस्यायतौ // लसक_५३७ = पा_८,२.१९ //
अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् / प्लायते / पलायते //

दयायासश्च // लसक_५३८ = पा_३,१.३७ //
दय् अय् आस् एभ्य आम् स्याल्लिटि / अयाञ्चक्रे / अयिता / अयिष्यते / अयताम् / आयत / अयेत / अयिषीष्ट / विभाषेटः / अयिषीढ्वम्, अयिषीध्वम् / आयिष्ट / आयिढ्वम्, आयिध्वम् / आयिष्यत // द्युत दीप्तौ // ४ // द्योतते//

द्युतिस्वाप्योः सम्प्रसारणम् // लसक_५३९ = पा_७,४.६७ //
अनयोरभ्यासस्य सम्प्रसारणं स्यात् / दिद्युते //

द्युद्भ्यो लुङि // लसक_५४० = पा_१,३.९१ //
द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् / पुषादीत्यङ् / अद्युतत्, अद्योतिष्ट / अद्योतिष्यत // एवं श्विता वर्णे // ५ // ञिमिदा स्नेहने // ६ // ञिष्विदा स्नेहनमोचनयोः // ७ // मोहनयोरित्येके / ञिक्ष्विदा चेत्येके // रुचदीप्तावभिप्रीतौ च // ८ // घुट परिवर्तने // ९ // शुभ दीप्तौ // १० // क्षुभ संचलने // ११ // णभ तुभ हिंसायाम् // १२-१३ // स्रंसु भ्रंसु ध्वंसु अवस्रंसने // १४-१५-१६ // ध्वंसु गतौ च // स्रम्भु विश्वासे // १७ // वृतु वर्तने // १८ // वर्तते /ववृते / वर्तिता //

वृद्भ्यः स्यसनोः // लसक_५४१ = पा_१,४.९२ //
वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च //

न वृद्भ्यश्चतुर्भ्यः // लसक_५४२ = पा_७,२.५९ //
वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे / वर्त्स्यति, वर्तिष्यते / वर्तताम् / अवर्तत / वर्तेत / वर्तिषीष्ट / अवर्तिष्ट / अवर्त्स्यत्, अवर्तिष्यत् // दद दाने // १९ // ददते //

न शसददवादिगुणानाम् // लसक_५४३ = पा_६,४.१२६ //
शसेर्ददेर्वकारादीनां गुणशब्देन विहितो यो ऽकारस्तस्य एत्त्वाभ्यासलोपौ न / दददे / दददाते / दददिरे / ददिता / ददिष्यते / ददताम् / अददत / ददेत / ददिषीष्ट / अददिष्ट / अददिष्यत // त्रपूष् लज्जायाम् // २० // त्रपते //

तॄफलभजत्रपश्च // लसक_५४४ = पा_६,४.१२२ //
एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च / त्रेपे / त्रपिता, त्रप्ता / त्रपिष्यते, त्रप्स्यते / त्रपताम् / अत्रपत / त्रपेत / त्रपिषीष्ट, त्रप्सीष्ट / अत्रपिष्ट, अत्रप्त / अत्रपिष्यत, अत्रप्स्यत //
इत्यात्मनेपदिनः//
श्रिञ् सेवायाम् // १ // श्रयति, श्रयते / शिश्राय, शिश्रिये / श्रयितासि, श्रयितासे / श्रयिष्यति, श्रयिष्यते / श्रयतु, श्रयताम् / अश्रयत्, अश्रयत / श्रयेत्, श्रयेत / श्रीयात्, श्रयिषीष्ट / चङ् / अशिश्रियत्, अशिश्रियत / अश्रयिष्यत्,अश्रयिष्यत // भृञ् भरणे // २ // भरति, भरते / बभार / बभ्रतुः / बभ्रुः / बभर्थ / बभृव / बभृम / बभ्रे / बभृषे / भर्तासि, भर्तासे / भरिष्यति, भरिष्यते / भरतु, भरताम् / अभरत्, अभरत / भरेत्, भरेत //

रिङ् शयग्लिङ्क्षु // लसक_५४५ = पा_७,४.२८ //
शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात् / रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न / भ्रियात् //

उश्च // लसक_५४६ = पा_१,२.१२ //
ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि / भृषीष्ट / भृषीयास्ताम् / अभार्षीत् //

ह्रस्वादङ्गात् // लसक_५४७ = पा_८,२.२७ //
सिचो लोपो झलि / अभृत / अभृषाताम् / अभरिष्यत्, अभरिष्यत // हृञ् हरणे // ३ // हरति, हरते / जहार / जहर्थ / जह्रिव / जह्रिम / जह्रे / जह्रिषे / हर्तासि, हर्तासे / हरिष्यति, हरिष्यते / हरतु, हरताम् / अहरत्, अहरत / हरेत्, हरेत /ह्रियात्, हृषीष्ट / हृषीयास्ताम् / अहार्षीत्, अहृत / अहरिष्यत्, अहरिष्यत // धृञ् धारणे // ४ // धरति, धरते // णीञ् प्रापणे // ५ // नयति, नयते // डुपचष् पाके // ६ // पचति, पचते / पपाच / पेचिथ, पपक्थ / पेचे / पक्तासि, पक्तासे //भज सेवायाम् // ७ // भजति, भजते / बभाज, भेजे / भक्तासि, भक्तासे / भक्ष्यति, भक्ष्यते / अभाक्षीत्, अभक्त / अभक्षाताम् //
यज देवपूजा सङ्गतिकरणदानेषु // ८ // यजति, यजते //

लिट्यभ्यासस्योभयेषाम् // लसक_५४८ = पा_६,१.१७ //
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि / इयाज //

वचिस्वपियजादीनां किति // लसक_५४९ = पा_६,१.१५ //
वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात् किति / ईजतुः / ईजुः / इयजिथ, इयष्ठ / ईजे / यष्टा //

षढोः कः सि // लसक_५५० = पा_८,२.४१ //
यक्ष्यति, यक्ष्यते / इज्यात्, यक्षीष्ट / अयाक्षीत्, अयष्ट // वह्अ प्रापणे // ९ // वहति, वहते / उवाह / ऊहतुः / ऊहुः / उवहिथ //

झषस्ताथोर्धो ऽधः // लसक_५५१ = पा_८,२.४० //
झषः परस्योस्तथोर्धः स्यान्न तु दधातेः //

ढो ढे लोपः // लसक_५५२ = पा_८,३.१३ //

सहिवहोरोदवर्णस्य // लसक_५५३ = पा_६,३.११२ //
अनयोरवर्णस्य ओत्स्याड्ढलोपे / उवोढ / ऊहे / वोढा / वक्ष्यति / अवाक्षीत् / अवोढाम् / अवाक्षुः / अवाक्षीः / अवोढम् / अवोढ / अवाक्षम् / अवाक्ष्व / अवाक्ष्म / अवोढ / अवक्षाताम् / अवक्षत / अवोढाः / अवक्षाथाम् / अवोढ्वम् /अवक्षि / अवक्ष्वहि / अवक्ष्महि //

इति भ्वादयः // १ //

अथादादयः

अद भक्षणे // १ //

अदिप्रभृतिभ्यः शपः // लसक_५५४ = पा_२,४.७२ //
लुक् स्यात् / अत्ति / अत्तः / अदन्ति / अत्सि / अत्थः / अत्थ / अद्मि / अद्वः / अद्मः /

लिट्यन्यतरस्याम् // लसक_५५५ = पा_२,४.४० //
अदो घसॢ वा स्याल्लिटि / जघास / उपधालोपः //

शासिवसिघसीनां च // लसक_५५६ = पा_८,३.६० //
इण्कुभ्यां परस्यैषां सस्य षः स्यात् / घस्य चर्त्वम् // जक्षतुः / जक्षुः / जघसिथ / जक्षथुः / जक्ष / जघास, जघस / जक्षिव / जक्षिम / आद / आदतुः / आदुः //

इडत्त्यर्तिव्ययतीनाम् // लसक_५५७ = पा_७,२.६६ //
अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् / आदिथ / अत्ता / अत्स्यति / अत्तु / अत्तात् / अत्ताम् / अदन्तु //

हुझल्भ्यो हेर्धिः // लसक_५५८ = पा_६,४.१०१ //
होर्झलन्तेभ्यश्च हेर्धिः स्यात् / अद्धि / अत्तात् / अत्तम् / अत्त / अदानि / अदाव / अदाम //

अदः सर्वेषाम् // लसक_५५९ = पा_७,३.१०० //
अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन / आदत् / आत्ताम् / आदन् / आदः / आत्तम् / आत्त / आदम् / आद्व / आद्म / अद्यात् / अद्याताम् / अद्युः / अद्यात् / अद्यास्ताम् / अद्यासुः //

लुङ्सनोर्घसॢ // लसक_५६० = पा_२,४.३७ //
अदो घसॢ स्याल्लुङि सनि च / ऌदित्वादङ् / अघसत् / आत्स्यत् // हन हिंसागत्योः // २ // हन्ति //

अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति // लसक_५६१ = पा_६,४.३७ //
अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे / यमिरमिनमिगमिहनिमन्यतयो ऽनुदात्तोपदेशाः / तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः / हतः / घ्नन्ति / हंसि / हथः / हथ / हन्मि / हन्वः /हन्मः / जघान / जघ्नतुः / जघ्नुः //

अभ्यासाच्च // लसक_५६२ = पा_७,३.५५ //
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् / जघनिथ, जघन्थ / जघ्नथुः / जघ्न / जघ्निव / जघ्निम / हन्ता / हनिष्यति / हन्तु, हतात् / हताम् / घ्नन्तु //

हन्तेर्जः // लसक_५६३ = पा_६,४.३६ //
हौ परे //

असिद्धवदत्राभात् // लसक_५६४ = पा_६,४.२२ //
इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम् / इति जस्यासिद्धत्वान्न हेर्लुक् / जहि, हतात् / हतम् / हत / हनानि / हनाव / हनाम / अहन् / अहताम् / अघ्नन् / अहन् / अहतम् / अहत / अहनम् / अहन्व /अहन्म / हन्यात् / हन्याताम् / हन्युः //

आर्धधातुके // लसक_५६५ = पा_२,४.३५ //
इत्यधिकृत्य //

हनो वध लिङि // लसक_५६६ = पा_२,४.४१ //

लुङि च // लसक_५६७ = पा_२,४,४३ //
वधादेशो ऽदन्तः / अर्धधातुके इति विषयसप्तमी, तेन आर्धधातुकोपदेशे अकारान्तत्वादतो लोपः / वध्यात् / वध्यास्ताम् / आदेशस्यानेकाच्त्वादेकाच इतीण्निषेधाभावादिट् / ऽतो हलादेः&८२१७॑ इति वृद्धौ प्राप्तायाम् —- .

अचः परस्मिन् पूर्वविधौ // लसक_५६८ = पा_१,१.५७ //
परनिमित्तो ऽजादेशः स्थानिवत्, स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये / इत्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः / अवधीत् / अहनिष्यत् // यु मिश्राणामिश्रणयोः // ३ //

उतो वृद्धिर्लुकि हलि // लसक_५६९ = पा_७,३.८९ //
लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्वभ्यस्तस्य / यौति / युतः / युवन्ति / यौषि / युथः / युथ / यौमि / युवः / युमः / युयाव / यविता / यविष्यति / यौतु, युतात् / अयौत् / अयुताम् / अयुवन् / युयात् / इह उतो वृद्धिर्न,भाष्ये – ऽपिच्च ङिन्न ङिच्च पिन्न&८२१७॑ इति व्याख्यानात् / युयाताम् / युयुः / यूयात् / यूयास्ताम् / यूयासुः / अयावीत् / अयविष्यत् // या प्रापणे // ४ // याति / यातः / यान्ति / ययौ / याता / यास्यति / यातु / अयात् / अयाताम् //

लङः शाकटायनस्यैव // लसक_५७० = पा_३,४.१११ //
आदन्तात्परस्य लङो झेर्जुस् वा स्यात् / अयुः, अयान् / यायात् / यायाताम् / यायुः / यायात् / यायास्ताम् / यायासुः / अयासीत् / अयास्यत् / वा गतिगन्धनयोः // ५ // भा दीप्तौ // ६ // ष्णा शौचे // ७ // श्रा पाके // ८ // द्रा कुत्सायांगतौ // ९ // प्सा भक्षणे // १० // रा दाने // ११ // ला आदाने // १२ // दाप् लवने // १३ // पा रक्षणे // १४ // ख्या प्रकथने // १५ // अयं सार्वधातुके एव प्रयोक्तव्यः // विद ज्ञाने // १६ //

विदो लटो वा // लसक_५७१ = पा_३,४.८३ //
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः / वेद / विदतुः / विदुः / वेत्थ / विदथुः / विद / वेद / विद्व / विद्म / पक्षे — वेत्ति / वित्तः / विदन्ति //

उषविदजागृभ्यो ऽन्यतरस्याम् // लसक_५७२ = पा_३,१.३८ //
एभ्यो लिटि आम्वा स्यात् / विदेरन्तत्वप्रतिज्ञानादामि न गुणः / विदाञ्चकार, विवेद / वेदिता / वेदिष्यति //

विदाङ्कुर्वन्त्वित्यन्यतरस्याम् // लसक_५७३ = पा_३,१.४१ //
वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते //

तनादिकृञ्भ्य उः // लसक_५७४ = पा_३,१.७९ //
तनादेः कृञश्च उः प्रत्ययः स्यात् / शपो ऽपवादः / गुणौ / विदाङ्करोतु //

अत उत्सार्वधातुके // लसक_५७५ = पा_६,४.११० //
उत्प्रत्ययान्तस्य कृञो ऽत उत्सार्वधातुके क्ङिति / विदाङ्कुरुतात् / विदाङ्कुरुताम् / विदाङ्कुर्वन्तु / विदाङ्कुरु / विदाङ्करवाणि / अवेत् / अवित्ताम् / अविदुः //

दश्च // लसक_५७६ = पा_८,२.७५ //
धातोर्दस्य पदान्तस्य सिपि रुर्वा / अवेः, अवेत् / विद्यात् / विद्याताम् / विद्युः / विद्यात् / विद्यास्ताम् / अवेदीत् / अवेदिष्यत् // अस् भुवि // १७ // अस्ति //

श्नसोरल्लोपः // लसक_५७७ = पा_६,४.१११ //
श्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति / स्तः / सन्ति / असि / स्थः / स्थ / अस्मि / स्वः / स्मः /

उपसर्गप्रादुर्भ्यामस्तिर्यच्परः // लसक_५७८ = पा_८,३.८७ //
उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारे ऽचि च परे / निष्यात् / प्रनिषन्ति, प्रादुः षन्ति / यच्परः किम् ? / अभिस्तः //

अस्तेर्भूः // लसक_५७९ = पा_२,४.५२ //
आर्धधातुके / बभूव / भविता / भविष्यति / अस्तु, स्तात् / स्ताम् / सन्तु //

घ्वसोरेद्धावभ्यासलोपश्च // लसक_५८० = पा_६,४.११९ //
घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च / एत्त्वस्यासिद्धत्वाद्धेर्धिः / श्नसोरित्यल्लोपः / तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात् / एधि, स्तात् / स्तम् / स्त / असानि / असाव / असाम / आसीत् / आस्ताम् / आसन् / स्यात् /स्याताम् / स्युः / भूयात् / अभूत् / अभविष्यत् // इण् गतौ // १८ // एति / इतः //

इणो यण् // लसक_५८१ = पा_६,४.८१ //
अजादौ प्रत्यये परे / यन्ति //

अभ्यासस्यासवर्णे // लसक_५८२ = पा_६,४.७८ //
अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तो ऽसवर्णे ऽचि / इयाय //

दीर्घ इणः किति // लसक_५८३ = पा_७,४.६९ //
&न्ब्स्प्॑िणो ऽभ्यासस्य दीर्घः स्यात् किति लिटि / ईयतुः / ईयुः / इययिथ, इयेथ / एता / एष्यति / एतु / ऐत् / ऐताम् / आयन् / इयात् //
एतेर्लिङि // लसक_५८४ = पा_७,४.२४ //
उपसर्गात्परस्य इणो ऽणो ह्रस्व आर्धधातुके किति लिङि / निरियात् / उभयत आश्रयणे नान्तादिवत् / अभीयात् / अणः किम् ? समेयात् //

इणो गा लुङि // लसक_५८५ = पा_२,४.४५ //
गातिस्थेति सिचो लुक् / अगात् / ऐष्यत् // शीङ् स्वप्ने // १९ //

शीडः सार्वधातुके गुणः // लसक_५८६ = पा_७,४.२१ //
क्क्ङिति चेत्यस्यापवादः / शेते / शयाते //

शीङो रुट् // लसक_५८७ = पा_७,१.६ //
शीडः परस्य झादेशस्यातो रुडागमः स्यात् / शेरते / शेषे / शयाथे / शेध्वे / शये / शेवहे / शेमहे / शिश्ये / शिश्याते / शिश्यिरे / शयिता / शयिष्यते / शेताम् / शयाताम् / अशेत / अशयाताम् / अशेरत / शयीत / शयीयाताम् / शयीरन् /शयिषीष्ट / अशयिष्ट / अशयिष्यत // इङ् अध्ययने // २० // इङिकावध्युपसर्गतो न व्यभिचारतः / अधीते / अधीयाते / अधीयते //

गाङ् लिटि // लसक_५८८ = पा_२,४.४९ //
इङो गाङ् स्याल्लिटि / अधिजगे / अधिजगाते / अधिजगिरे / अध्येता / अध्येष्यते / अधीताम् / अधीयाताम् / अधीयताम् / अधीष्व / अधीयाथाम् / अधीध्वम् / अध्ययै / अध्ययावहै / अध्ययामहै / अध्यैत / अध्यैयाताम् / अध्यैयत/ अध्यैथाः / अध्यैयाथाम् / अध्यैध्वम् / अध्यैयि / अध्यैवहि / अध्यैमहि / अधीयीत / अधीयीयाताम् / अधीयीरन् / अध्येषीष्ट //

विभाषा लुङॢङोः // लसक_५८९ = पा_२,४.५० //
इङो गाङ् वा स्यात् //

गाङ्कुटादिभ्यो ऽञ्णिन्ङित् // लसक_५९० = पा_१,२.१ //
गाङादेशात्कृटादिभ्यश्च परे ऽञ्णितः प्रत्यया ङितः स्युः //

धुमास्थागापाजहातिसां हलि // लसक_५९१ = पा_६,४.६६ //
एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके / अध्यगीष्ट, अध्यैष्ट / अध्यगीष्यत, अध्यैष्यत // दुह प्रपूरणे // २१ // दोग्धि / दुग्धः / दुहन्ति / धोक्षि / दुग्धे / दुहाते / दुहते / धुक्षे / दुहाथे / धुग्ध्वे / दुहे / दुह्वहे / दुह्महे / दुदोह, दुदुहे /दोग्धासि, दोग्धासे / धोक्ष्यति, धोक्ष्यते / दोग्धु, दुग्धात् / दुग्धाम् / दुहन्तु / दुग्धि, दुग्धात् / दुग्धम् / दुग्ध / दोहानि / दोहाव / दोहाम / दुग्धाम् / दुहाताम् / दुहताम् / धुक्ष्व / दुहाथाम् / धुग्घ्वम् / दोहै / दोहावहै / दोहामहै / अधोक् /अदुग्धाम् / अदुहन् / अदोहम् / अदुग्ध / अदुहाताम् / अदुहत / अधुग्ध्वम् / दुह्यात्, दुहीत //

लिङ्सिचावात्मनेपदेषु // लसक_५९२ = पा_१,२.११ //
इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि / धुक्षीष्ट //

शल इगुपधादनिटः क्सः // लसक_५९३ = पा_३,१.४५ //
इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात् / अधुक्षत् //

लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये // लसक_५९४ = पा_७,३.७३ //
एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि / अदुग्ध, अधुक्षत //

क्सस्याचि // लसक_५९५ = पा_७,३.७२ //
&न्ब्स्प्॑जादौ तङि क्सस्य लोपः / अधुक्षाताम् / अधुक्षन्त / अदुग्धाः, अधुक्षथाः / अधुक्षाथाम् / अधुग्ध्वम्, अधुक्षध्वम् / अधुक्षि / अदुह्वहि, अधुक्षावहि / अधुक्षामहि / अधोक्ष्यत // एवं दिह उपचये // २२ // लिह आस्वादने // २३ //लेढि / लीढः / लिहन्ति / लेक्षि / लीढे / लिहाते / लिहते / लिक्षे / लिहाथे / लीढ्वे / लिलेह, लिलिहे / लेढासि, लेढासे / लेक्ष्यति, लेक्ष्यते / लेढु / लीढाम् / लिहन्तु / लीढि / लेहानि / लीढाम् / अलेट्, अलेड् / अलिक्षत्, अलीढ, अलिक्षत /अलेक्ष्यत्, अलेक्ष्यत // ब्रूञ् व्यक्तायां वाचि // २४ //

ब्रुवः पञ्चानामादित आहो ब्रुवः // लसक_५९६ = पा_३,४.८४ //
ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः / आह / आहतुः / आहुः //

आहस्थः // लसक_५९७ = पा_८,२.३५ //
झलि परे / चर्त्वम् / आत्थ / आहथुः //

ब्रुव ईट् // लसक_५९८ = पा_७,३.९३ //
ब्रुवः परस्य हलादेः पित ईट् स्यात् / ब्रवीति / ब्रूतः / ब्रुवन्ति / ब्रूते / ब्रुवाते / ब्रुवते //

ब्रुवो वचिः // लसक_५९९ = पा_२,४.५३ //
आर्धधातुके / उवाच / ऊचतुः / ऊचुः / उवचिथ, उवक्थ / ऊचे / वक्तासि, वक्तासे / वक्ष्यति, वक्ष्यते / ब्रवीतु, ब्रूतात् / ब्रुवन्तु / ब्रूहि / ब्रवाणि / ब्रूताम् / ब्रवै / अब्रवीत्, अब्रूत / ब्रूयात्, ब्रुवीत / उच्यात्, वक्षीष्ट //

अस्यतिवक्तिख्यातिभ्यो ऽङ् // लसक_६०० = पा_३,१.५२ //
एभ्यश्चलेरङ् स्यात् //

वच उम् // लसक_६०१ = पा_७,४.२० //
अङि परे / अवोचत्, अवोचत / अवक्ष्यत्, अवक्ष्यत / (ग. सू.) चर्करीतं च / चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम् // ऊर्णुञ् आच्छादने // २५ //

ऊर्णोतेर्विभाषा // लसक_६०२ = पा_७,३.९० //
वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके / ऊर्णौति, ऊर्णोति / ऊर्णुतः / ऊर्णुवन्ति / ऊर्णुते / ऊर्णुवाते / ऊर्णुवते / (ऊर्णोतेराम्नेति वाच्यम्) //

न न्द्राः संयोगादयः // लसक_६०३ = पा_६,१.३ //
अचः पराः संयोगादयो नदरा द्विर्न भवन्ति / नुशब्दस्य द्वित्वम् / ऊर्णुनाव / ऊर्णुनुवतुः / ऊर्णुनुवुः //

विभाषोर्णोः // लसक_६०४ = पा_१,२.३ //
इडादिप्रत्ययो वा ङित्स्यात् / ऊर्णुनुविथ, ऊर्णुनविथ / ऊर्णुविता, ऊर्णविता / ऊर्णुविष्यति, ऊर्णविष्यति / ऊर्णौतु, ऊर्णोतु / ऊर्णवानि / ऊर्णवै //

गुणो ऽपृक्ते // लसक_६०५ = पा_७,३.९१ //
ऊर्णोतेर्गुणो ऽपृक्ते हलादौ पिति सार्वधातुके / वृद्ध्यपवादः / और्णोतु / और्णोः / ऊर्णुयात् / ऊर्णुयाः / ऊर्णुवीत / ऊर्णूयात् / ऊर्णुविषीष्ट, ऊर्णविषीष्ट //

ऊर्णोतेर्विभाषा // लसक_६०६ = पा_७,१.६ //
इडादौ सिचि वा वृद्धिः परस्मैपदे परे / पक्षे गुणः / और्णावीत्, और्णुवीत्, और्णवीत् / और्णाविष्टाम्, और्णुविष्टाम्, और्णविष्टाम् / और्णुविष्ट, और्णविष्ट / और्णुविष्यत्, और्णविष्यत् / और्णुविष्यत, और्णविष्यत //

इत्यदादयः // २ //

अथ जुहोत्यादयः

हु दानादनयोः // १ //

जुहोत्यादिभ्यः श्लुः // लसक_६०७ = पा_२,४.७५ //
शपः श्लुः स्यात् //

श्लौ // लसक_६०८ = पा_६,१.१० //
धातोर्द्वे स्तः / जुहोति / जुहुतः /

अदभ्यस्तात् // लसक_६०९ = पा_७,१.४ //
झस्यात्स्यात् / हुश्नुवोरिति यण् / जुह्वति //

भीह्रीभृहुवां श्लुवच्च // लसक_६१० = पा_३,१.३९ //
एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च / जुहवाञ्चकार, जुहाव / होता / होष्यति / जुहोतु, जुहुतात् / जुहुताम् / जुह्वतु / जुहुधि / जुहवानि / अजुहोत् / अजुहुताम् //

जुसि च // लसक_६११ = पा_७,३.८३ //
इगन्ताङ्गस्य गुणो ऽजादौ जुसि / अजुहवुः / जुहुयात् / हूयात् / अहौषीत् / अहोष्यत् // ञिभी भये // २ // बिभेति //

भियो ऽन्यतरस्याम् // लसक_६१२ = पा_६,४.११५ //
इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके / बिभितः, बिभीतः / बिभ्यति / बिभयाञ्चकार, बिभाय / भेता / भेष्यति / बिभेतु, बिभितात्, बिभीतात् / अबिभेत् / बिभीयात् / भीयात् / अभैषीत् / अभेष्यत् // ह्री लज्जायाम् // ३ // जिह्रेति/ जिह्रीतः / जिह्रियति / जिह्रयाञ्चकार, जिह्राय / ह्रेता / ह्रेष्यति / जिह्रेतु / अजिह्रेत् / जिह्रियात् / ह्रीयात् / अह्रैषीत् / अह्रेष्यत् // पॄ पालन पूरणयोः // ४ //

अर्तिपिपर्त्योश्च // लसक_६१३ = पा_७,४.७७ //
अभ्यासस्य इकारो ऽन्तादेशः स्यात् श्लौ / पिपर्ति //

उदोष्ठ्यपूर्वस्य // लसक_६१४ = पा_७,१.१०२ //
अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्तस्याङ्गस्य उत् स्यात् //

हलि च // लसक_६१५ = पा_८,२.७७ //
रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि / पिपूर्तः / पिपुरति / पपार //

शॄदॄप्रां ह्रस्वो वा // लसक_६१६ = पा_७,४.१२ //
एषां लिटि ह्रस्वो वा स्यात् / पप्रतुः //

ऋच्छत्यॄताम् // लसक_६१७ = पा_७,४.११ //
तौदादिक ऋच्छेर् ऋधातोर् ॠतां च गुणो लिटि / पपरतुः / पपरुः //

वॄतो वा // लसक_६१८ = पा_७,२.३८ //
वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि / परिता, परीता / परीष्यति, परिष्यति / पिपर्तु / अपिपः / अपिपूर्ताम् / अपिपरुः / पिपूर्यात् / पूर्यात् / अपारीत् //

सिचि च परस्मैपदेषु // लसक_६१९ = पा_७,२.४० //
अत्र इटो न दीर्घः / अपारिष्टाम् / अपरिष्यत्, अपरीष्यत् // ओहाक् त्यागे // ५ // जहाति //

जहातेश्च // लसक_६२० = पा_६,४.११६ //
इद्वा स्याद्धलादौ क्ङिति सार्वधातुके / जहितः //

ई हल्यघोः // लसक_६२१ = पा_६,४.११३ //
श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः / जहीतः //

श्नाभ्यस्तयोरातः // लसक_६२२ = पा_६,४.११२ //
अनयोरातो लोपः क्ङिति सार्वधातुके / जहति / जहौ / हाता / हास्यति / जहातु, जहितात्, जहीतात् //

आ च हौ // लसक_६२३ = पा_६,४.११७ //
जहातेर्है परे आ स्याच्चादिदीतौ / जहाहि, जहिहि, जहीहि / अजहात् / अजहुः //

लोपो यि // लसक_६२४ = पा_६,४.११८ //
जहातेरालोपो यादौ सार्वधातुके / जह्यात् / एर्लिङि / हेयात् / अहासीत् / अहास्यत् // माङ् माने शब्दे च // ६ //

भृञामित् // लसक_६२५ = पा_७,४.७६ //
भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ / मिमीते / मिमाते / मिमते / ममे / माता / मास्यते / मिमीताम् / अमिमीत / मिमीत / मासीष्ट / अमास्त / अमास्यत // ओहाङ् गतौ // ७ // जिहीते / जिहाते / जिहते / जहे /हाता / हास्यते / जिहीताम् / अजिहीत / जिहीत / हासीष्ट / अहास्त / अहास्यत // डु भृञ् धारणपोषणयोः // ८ // बिभर्ति / बिभृतः / बिभ्रति / बिभृते / बिभ्राते / बिभ्रते / विभराञ्चकार, बभार / बभर्थ / बभृव / बिभराञ्चक्रे, बभ्रे /भर्तासि, भर्तासे / भरिष्यति, भरिष्यते / बिभर्तु / बिभराणि / बिभृताम् / अबिभः / अबिभृताम् / अबिभरुः / अबिभृत / बिभृयात्, बिभ्रीत / भ्रियात्, भृषीष्ट / अभार्षीत्, अभृत / अभरिष्यत्, अभरिष्यत // डु दाञ् दाने // ९ // ददाति /दत्तः / ददति / दत्ते / ददाते / ददते / ददौ, ददे / दातासि, दातासे / दास्यति, दास्यते / ददातु //

दाधा घ्वदाप् // लसक_६२६ = पा_१,१.२० //
दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना / घ्वसोरित्येत्त्वम् / देहि / दत्तम् / अददात्, अदत्त / दद्यात्, ददीत / देयात्, दासीष्ट / अदात् / अदाताम् / अदुः //

स्थाघ्वोरिच्च // लसक_६२७ = पा_१,२.१७ //
अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे / अदित / अदास्यत्, अदास्यत // डु धाञ् धारणपोषणयोः // १० // दधाति //

दधस्तथोश्च // लसक_६२८ = पा_८,२.३८ //
द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तयोः स्ध्वोश्च परतः / धत्तः / दधति / दधासि / धत्थः / धत्थ / धत्ते / दधाते / दधते / धत्से / धद्ध्वे / घ्वसोरेद्धावभ्यास लोपश्च / धेहि / अदधात्, अधत्त / दध्यात्, दधीत / धेयात्,धासीष्ट / अधात्, अधित / अधास्यत् / अधास्यत // णिजिर् शौचपोषणयोः // ११ // (इर इत्संज्ञा वाच्या) //

णिजां त्रयाणां गुणः श्लौ // लसक_६२९ = पा_७,४.५७ //
णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ / नेनेक्ति / नेनिक्तः / नेनिजति / नेनिक्ते / निनेज, निनिजे / नेक्ता / नेक्ष्यति, नेक्ष्यते / नेनेक्तु / नेनिग्धि //

नाभ्यस्तस्याचि पिति सार्वधातुके // लसक_६३० = पा_७,३.८७ //
लघूपधगुणो न स्यात् / नेनिजानि / नेनिक्ताम् / अनेनेक् / अनेनिक्ताम् / अनेनिजुः / अनेनिजम् / अनेनिक्त / नेनिज्यात् / नेनिजीत / निज्यात्, निक्षीष्ट //

इरितो वा // लसक_६३१ = पा_३,२.५७ //
इरितो धातोश्च्लेरङ् वा परस्मै पदेषु / अनिजत्, अनैक्षीत्, अनिक्त / अनेक्ष्यत्, अनेक्ष्यत //

इति जुहोत्यादयः // ३ //

अथ दिवादयः

दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु // १ //

दिवादिभ्यः श्यन् // लसक_६३२ = पा_३,१.६९ //
शपो ऽपवादः / हलि चेति दीर्घः / दीव्यति / दिदेव / देविता / देविष्यति / दीव्यतु / अदीव्यत् / दीव्येत् / दीव्यात् / अदेवीत् / अदेविष्यत् // एवं षिवु तन्तुसन्ताने // २ // नृती गात्रविक्षेपे // ३ // नृत्यति / ननर्त / नर्तिता //

से ऽसिचि कृतचृतच्छृदतृदनृतः // लसक_६३३ = पा_७,२.५७ //
एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा / नर्तिष्यति, नर्त्स्यति / नृत्यतु / अनृत्यत् / नृत्येत् / नृत्यात् / अनर्तीत् / अनर्तिष्यत्, अनर्त्स्यत् // त्रसी उद्वेगे // ४ // वा भ्राशेति श्यन्वा / त्रस्यति, त्रसति / तत्रास //

वा जॄभ्रमुत्रसाम् // लसक_६३४ = पा_६,४.१२४ //
एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा / त्रेसतुः, तत्रसतुः / त्रेसिथ, तत्रसिथ / त्रसिता // शो तनूकरणे // ५ //

ओतः श्यनि // लसक_६३५ = पा_७,३.७१ //
लोपः स्यात् / श्यति / श्यतः / श्यन्ति / शशौ / शशतुः / शाता / शास्यति //

विभाषा घ्राधेट्शाच्छासः // लसक_६३६ = पा_२,४.७८ //
&न्ब्स्प्॑ेभ्यस्सिचो लुग्वा स्यात्परस्मैपदे परे / अशात् / अशाताम् / अशुः / इट्सकौ / अशासीत् / अशासिष्टाम् // छो छेदने // ६ // छ्यति // षो ऽन्तकर्मणि // ७ // स्यति / ससौ // दो ऽवखण्डने // ८ // द्यति / ददौ / देयात् / अदात् //व्यध ताडने // ९ //

ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृञ्जतीनां ङिति च // लसक_६३७ = पा_६,१.१६ //
एषां सम्प्रसारणं स्यात्किति ङिति च / विध्यति / विव्याध / विविधतुः / विविधुः / विव्यधिथ, विव्यद्ध / व्यद्धा / व्यत्स्यति / विध्येत् / विध्यात् / अव्यात्सीत् // पुष पुष्टौ // १० // पुष्यति / पुपोष / पुपोषिथ / पोष्टा / पोक्ष्यति /पुषादीत्यङ् / अपुषत् // शुष शोषणे // ११ // शुष्यति / शुशोष / अशुषत् // णश अदर्शने // १२ // नश्यति / ननाश / नेशतुः //

रधादिभ्यश्च // लसक_६३८ = पा_७,२.४५ //
रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् / नेशिथ //

मस्जिनशोर्झलि // लसक_६३९ = पा_७,१.६० //
नुम् स्यात् / ननंष्ठ / नेशिव, नेश्व / नेशिम, नेश्म / नशिता, नंष्टा / नशिष्यति, नङ्क्ष्यति / नश्यतु / अनश्यत् / नश्येत् / नश्यात् / अनशत् // षूङ् प्राणिप्रसवे // १३ // सूयते / सुषुवे / क्रादिनियमादिट् / सुषुविषे / सुषुविवहे /सुषुविमहे / सविता सोता // दूङ् परितापे // १४ // दूयते // दीङ् क्षये // १५ // दीयते //

दीङो युडचि क्ङिति // लसक_६४० = पा_६,४.६३ //
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् / (वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ) / दिदीये //

मीनातिमिनोतिदीङां ल्यपि च // लसक_६४१ = पा_६,१.५० //
एषामात्वं स्याल्ल्यपि चादशित्येज्निमित्ते / दाता / दास्यति / (स्थाघ्वोरित्त्वे दीङः प्रतिषेधः) / अदास्त // डीङ् विहायसा गतौ // १६ // डीयते / डिड्ये / डयिता // पीङ् पाने // १७ // पीयते / पेता / अपेष्ट // माङ् माने // १८ // मायते /ममे // जनी प्रादुर्भावे // १९ //

ज्ञाजनोर्जा // लसक_६४२ = पा_७,३.७९ //
अनयोर्जादेशः स्याच्छिति / जायते / जज्ञे / जनिता / जनिष्यते //

दीपजनबुधपूरितायिप्यायिभ्यो ऽन्यरतस्याम् // लसक_६४३ = पा_३,१.६१ //
एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे //

चिणो लुक् // लसक_६४४ = पा_६,४.१०४ //
चिणः परस्य लुक् स्यात् //

जनिवध्योश्च // लसक_६४५ = पा_७,३.३५ //
अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च / अजनि, अजनिष्ट // दीपी दीप्तौ // २०// दीप्यते / दिदीपे / अदीपि, अदीपिष्ट // पद गतौ // २१ // पद्यते / पेदे / पत्ता / पत्सीष्ट //

चिण् ते पदः // लसक_६४६ = पा_३,१.६० //
पदश्च्लेश्चिण् स्यात्तशब्दे परे / अपादि / अपत्साताम् / अपत्सत // विद सत्तायाम् // २२ // विद्यते / वेत्ता / अवित्त // बुध अवगमने // २३ // बुध्यते / बोद्धा / भोत्स्यते / भुत्सीष्ट / अबोधि, अबुद्ध / अभुत्साताम् // युध संप्रहारे //२४ // युध्यते / युयुधे / योद्धा / अयुद्ध // सृज विसर्गे // २५ // सृज्यते / ससृजे / ससृजिषे //

सृजिदृशोर्झल्यमकिति // लसक_६४७ = पा_६,१.५८ //
अनयोरमागमः स्याज्झलादावकिति / स्रष्टा / स्रक्ष्यति / सृक्षीष्ट / असृष्ट / असृक्षाताम् // मृष तितिक्षायाम् // २६ // मृष्यति, मृष्यते // ममर्ष / ममर्षिथ / ममृषिषे / मर्षितासि / मर्षिष्यति, मर्षिष्यते // णह बन्धने // २७ // नह्यति, नह्यते / ननाह / नेहिथ, ननद्ध / नेहे / नद्धा / नत्स्यति / अनात्सीत्, अनद्ध //

इति दिवादयः // ४ //

अथ स्वादयः

षुञ् अभिषवे // १ //

स्वादिभ्यः श्नुः // लसक_६४८ = पा_३,१.७३ //
शपो ऽपवादः / सुनोति / सुनुतः / हुश्नुवोरिति यण् / सुन्वन्ति / सुन्वः, सुनुवः / सुनुते / सुन्वाते / सुन्वते / सुन्वहे, सुनुवहे / सुषाव, सुषुवे / सोता / सुनु / सुनवानि / सुनवै / सुनुयात् / सूयात् //

स्तुसुधूञ्भ्यः परस्मैपदेषु // लसक_६४९ = पा_७,२.७२ //
एभ्यस्सिच इट् स्यात्परस्मैपदेषु / असावीत्, असोष्ट // चिञ् चयने // २ // चिनोति, चिनुते //

विभाषा चेः // लसक_६५० = पा_७,३.५८ //
अभ्यासात्परस्य कुत्वं वा स्यात्सनि लिटि च / चिकाय, चिचाय॑ चिक्ये, चिच्ये / अचैषीत्, अचेष्ट // स्तृञ् आच्छादने // ३ // स्तृणोति, स्तृणुते //

शर्पूर्वाः खयः // लसक_६५१ = पा_७,४.६१ //
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते ऽन्ये हलो लुप्यन्ते / तस्तार / तस्तरतुः / तस्तरे / गुणोर्ऽतीति गुणः / स्तर्यात् //

ऋतश्च संयोगादेः // लसक_६५२ = पा_७,२.४३ //
ऋदन्तात्संयोगादेः परयोः लिङ्सिचोरिड्वा स्यात्तङि / स्तरिषीष्ट, स्तृषीष्ट / अस्तरिष्ट, अस्तृत // धूञ् कम्पने // ४ // धूनोति, धूनुते / दुधाव / स्वरतीति वेट् / दुधविथ, दुधोथ //

श्र्युकः किति // लसक_६५३ = पा_७,२.११ //
श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न / परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेध काण्डारम्भ सामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् / दुधुविव / दुधुवे / अधावीत्, अधविष्ट, अधोष्ट / अधविष्यत्,अधोष्यत् / अधविष्यताम्, अधोष्यताम् / अधविष्यत, अधोष्यत //

इति स्वादयः // ५ //

अथ तुदादयः
तुद व्यथने // १ //

तुदादिभ्यः शः // लसक_६५४ = पा_३,१.७७ //
शपो ऽपवादः / तुदति, तुदते / तुतोद / तुतोदिथ / तुतुदे / तोत्ता / अतौत्सीत्, अतुत // णुद प्रेरणे // २ // नुदति, नुदते / नुनोद / नोत्ता / भ्रस्ज पाके // ३ // ग्रहिज्येति सम्प्रसारणम् / सस्य श्चुत्वेन शः / शस्य जश्त्वेन जः / भृज्जति,भृज्जते //

भ्रस्जो रोपधयो रमन्यतरस्याम् // लसक_६५५ = पा_६,४.४७ //
भ्रस्जो रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके / मित्वादन्त्यादचः परः / स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः / बभर्ज / बभर्जतुः / बभर्जिथ, बभर्ष्ठ / बभ्रज्ज / बभ्रज्जतुः / बभ्रज्जिथ / स्कोरिति सलोपः / व्रश्चेति षः /बभ्रष्ठ / बभर्जे, बभ्रज्जे / भर्ष्टा, भ्रष्टा / भर्क्ष्यति, भ्रक्ष्यति / क्ङिति रमागमं बाधित्वा सम्प्रसारणं पूर्वविप्रतिषेधेन / भृज्ज्यात् / भृज्ज्यास्ताम् / भृज्ज्यासुः / भर्क्षीष्ट, भ्रक्षीष्ट / अभार्क्षीत्, अभ्राक्षीत् / अभर्ष्ट, अभ्रष्ट // कृषविलेखने // ४ // कृषति कृषते / चकर्ष, चकृषे //

अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् // लसक_६५६ = पा_६,१.५९ //
उपदेशे ऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति / क्रष्टा, कर्ष्टा / कृक्षीष्ट / (स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वक्तव्यः) / अक्राक्षीत्, अकार्क्षीत्, अकृक्षत् / अकृष्ट / अकृक्षाताम् / अकृक्षत / क्सपक्षे अकृक्षत /अकृक्षाताम् / अकृक्षन्त // मिल संगमे // ५ // मिलति, मिलते, मिमेल / मेलिता / अमेलीत् // मुचॢ मोचने // ६ //

शे मुचादीनाम् // लसक_६५७ = पा_७,१.५९ //
मुच् लिप् विद् लुप् सिच् कृत् खिद् पिशां नुम् स्यात् शे परे / मुञ्चति, मुञ्चते / मोक्ता / मुच्यात् / मुक्षीष्ट / अमुचत्, अमुक्त / अमुक्षाताम् / लुपॢ छेदने // ७ // लुम्पति, लुम्पते / लोप्ता / अलुपत् / अलुप्त / विदॢ लाभे // ८ //विन्दति, विन्दते / विवेद, विवेदे / व्याघ्रभूतिमते सेट् / वेदिता / भाष्यमते ऽनिट् / परिवेत्ता // षिच क्षरणे // ९ // सिञ्चति, सिञ्चते //

लिपिसिचिह्वश्च // लसक_६५८ = पा_३,१.५३ //
एभ्यश्च्लेरङ् स्यात् / असिचत् //

आत्मनेपदेष्वन्यतरस्याम् // लसक_६५९ = पा_३,१.५४ //
लिपिसिचिह्वः परस्य च्लेरङ् वा / असिचत, असिक्त // लिप उपदेहे // १० // उपदेहो वृद्धिः / लिम्पति, लिम्पते / लेप्ता / अलिपत्, अलिपत, अलिप्त//
इत्युभयपदिनः /
कृती छेदने // ११ // कृन्तति / चकर्त / कर्तिता / कर्तिष्यति, कर्त्स्यति / अकर्तीत् // खिद परिघाते // १२ // खिन्दति / चिखेद / खेत्ता // पिश अवयवे // १३ // पिंशति / पेशिता // ओव्रश्चू छेदने // १४ // वृश्चति / वव्रश्च / वव्रश्चिथ,वव्रष्ठ / व्रश्चिता, व्रष्टा / व्रश्चिष्यति, व्रक्ष्यति / वृश्च्यात् / अव्रश्चीत्, अव्राक्षीत् // व्यच व्याजीकरणे // १५ // विचति / विव्याच / विविचतुः / व्यचिता / व्यचिष्यति / विच्यात् / अव्याचीत्, अव्यचीत् / व्यचेः कुटादित्वमनसीति तुनेह प्रवर्तते, अनसीति पर्युदासेन कृन्मात्रविषयत्वात् // उछि उञ्छे // १६ // उञ्छति / &न्ब्स्प्॑ऽुञ्छः कणश आदानं कणिशाद्यर्जनं शिलम् /&८२१७॑ इति यादवः // ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु // १७ // ऋच्छति /ऋच्छत्यॄतामिति गुणः / द्विहल् ग्रहणस्य अनेक हलुपसक्षणत्वान्नुट् / आनर्च्छ / आनर्च्छतुः / ऋच्छिता // उज्झ उत्सर्गे // १८ // उज्झति // लुभ विमोहने // १९ // लुभति //

तीषसहलुभरुषरिषः // लसक_६६० = पा_७,२.४८ //
इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् / लोभिता, लोब्धा / लोभिष्यति // तृप तृम्फ तृप्तौ // २०-२१ // तृपति / ततर्प / तर्पिता / अतर्पीत् / तृम्फति / (शे तृम्फादीनां नुम् वाच्यः) / आदिशब्दः प्रकारे, तेन ये ऽत्रनकारानुषक्तास्ते तृम्फादयः / ततृम्फ / तृफ्यात् // मृड पृड सुखने // २२-२३ // मृडति / पृडति / शुन गतौ // २४ // शुनति // इषु इच्छायाम् // २५ // इच्छति / एषिता, एष्टा / एषिष्यति / इष्यात् / ऐषीत् // कुट कौटिल्ये // २६ //गाङ्कुटादीति ङित्त्वम् // चुकुटिथ / चुकोट, चुकुट / कुटिता // पुट संश्लेषणे // २७ // पुटति / पुटिता / स्फुट विकसने // २८ // स्पुटति / स्पुटिता // स्फुर स्फुल संचलने // २९-३० // स्फुरति / स्फुलति //

स्फुरतिस्फुलत्योर्निर्निविभ्यः // लसक_६६१ = पा_८,३.७६ //
षत्वं वा स्यात् / निःष्फुरति, निःस्फुरति / णू स्तवने // ३१ // परिणूतगुणोदयः / नुवति / नुनाव / नुविता // टुमस्जो शुद्धौ // ३२ // मज्जति / ममज्ज / ममज्जिथ / मस्जिनशोरिति नुम् / (मस्जेरन्त्यात्पूर्वो नुम्वाच्यः) /संयेगादिलोपः / ममङ्क्थ / मङ्क्ता / मङ्क्ष्यति / अमाङ्क्षीत् / अमाङ्क्ताम् / अमाङ्क्षुः // रुजो भङ्गे // ३३ // रुजति / रोक्ता / रोक्ष्यति / अरौक्षीत् // भुजो कौटिल्ये // ३४ // रुजिवत् // विश प्रवेशने // ३५ // विशति // मृश आमर्शने// ३६ // आमर्शनं स्पर्शः // अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् // अम्राक्षीत्, अमार्क्षीत्, अमृक्षत् // षदॢ विशरणगत्यवसादनेषु // ३७ // सीदतीत्यादि // शदॢ शातने // ३८ //

शदेः शितः // लसक_६६२ = पा_१,३.६० //
शिद्भाविनो ऽस्मात्तङानौ स्तः / शीयते / शीयताम् / अशीयत / शीयेत / शशाद / शत्ता / शत्स्यति / अशदत् / अशत्स्यत् // कॄ विक्षेपे // ३९ //

ॠत इद्धातोः // लसक_६६३ = पा_७,१.१०० //
ॠदन्तस्य धातोरङ्गस्य इत्स्यात् / किरति / चकार / चकरतुः / चकरुः / करीता, करिता / कीर्यात् //

किरतौ लवने // लसक_६६४ = पा_६,१.१४० //
उपात्किरतेः सुट् छेदने/ उपस्किरति / (अडभ्यासव्यवाये ऽपि सुट्कात् पूर्व इति वक्तव्यम्) / उपास्किरत् / उपचस्कार //

हिंसायां प्रतेश्च // लसक_६६५ = पा_६,१.१४१ //
उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम् / उपस्किरति / प्रतिस्किरति // गॄ निगरणे // ४० //

अचि विभाषा // लसक_६६६