S.D. Human Development, Research & Training Center | ऋग्वेद: सूक्तं १.३ ऋग्वेद: सूक्तं १.३ | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

ऋग्वेद: सूक्तं १.३

अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती ।

पुरुभुजाचनस्यतम ॥

अश्विना पुरुदंससा नरा शवीरया धिया ।

धिष्ण्या वनतं गिरः ॥

दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः ।

आ यातंरुद्रवर्तनी ॥

इन्द्रा याहि चित्रभानो सुता इमे तवायवः ।

अण्वीभिस्तना पूतासः ॥

इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।

उप बरह्माणि वाघतः ॥

इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः ।

सुते दधिष्वनश्चनः ॥

ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत ।

दाश्वांसो दाशुषः सुतम ॥

विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः ।

उस्रा इवस्वसराणि ॥

विश्वे देवासो अस्रिध एहिमायासो अद्रुहः ।

मेधं जुषन्त वह्नयः ॥

पावका नः सरस्वती वाजेभिर्वाजिनीवती ।

यज्ञं वष्टु धियावसुः ॥

चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम ।

यज्ञं दधे सरस्वती ॥

महो अर्णः सरस्वती पर चेतयति केतुना ।

धियो विश्वा वि राजति ॥