S.D. Human Development, Research & Training Center | ऋग्वेद: सूक्तं १.१ ऋग्वेद: सूक्तं १.१ | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

ऋग्वेद: सूक्तं १.१

मधुच्छन्दाः वैश्वामित्रः ऋषिः । गायत्रीच्छन्द्रः । अग्निर्देवता ॥

 

ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।

होतारं रत्नधातमम् ॥

अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।

स देवाँ एह वक्षति ॥

अग्निना रयिमश्नवत् पोषमेव दिवे-दिवे ।

यशसं वीरवत्तमम् ॥

अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।

स इद्देवेषु गछति ॥

अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।

देवो देवेभिरा गमत् ॥

यदङग दाशुषे तवमग्ने भद्रं करिष्यसि ।

तवेत् तत् सत्यमङगिरः ॥

उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम् ।

नमो भरन्त एमसि ॥

राजन्तमध्वराणां गोपां रतस्य दीदिविम् ।

वर्धमानं स्वे दमे ॥

स नः पितेव सूनवेऽग्ने सूपायनो भव ।

सचस्वा नः सवस्तये ॥