S.D. Human Development, Research & Training Center | नारद भक्ति सूत्र नारद भक्ति सूत्र | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

नारद भक्ति सूत्र

प्रथमोऽध्यायः

अथातो भक्तिं व्याख्यास्यामः ।

सा त्वस्मिन परप्रेमरूपा ।

अमृतस्वरूपा च ।

यल्लब्धवा पुमान सिध्दो भवति अमृतो भवति तृप्तो भवति ।

यत्प्राप्य न किन्चित वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ।

यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति ।

सा न कामयमाना निरोधरूपत्वात ।

नेरोधस्तु लोकवेदव्यापारन्यासः ।

तस्मिन्ननन्यता तद्विरोधिषूदासीनता ।

लोकवेदेषु तदनुकूलाचरणं तदविरोधिषूदासीनता ।

भवतु निश्चयदाढर्यादूर्ध्वं शास्त्ररक्षणम् ।

अन्यथा पातित्यशङ्कया ।

लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि ।

तल्लक्षणानि वाच्यन्ते नानामतभेदात् ।

पूजादिष्वनुराग इति पराशर्यः ।

कथादिष्विति गर्गः ।

आत्मरत्यविरोधेनेति शाण्डिल्यः ।

नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ।

अस्त्येवमेवम् ।

यथा व्रजगोपिकानाम ।

तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ।

तद्विहीनं जाराणामिव ।

नास्त्येव तस्मिन तत्सुखसुखित्वम् ।

द्वितीयोऽध्यायः

सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा ।

फलरूपत्त्वात् ।

ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च ।

तस्याः ज्ञानमेव साधनमित्येके ।

अन्योन्याश्रयत्वमित्यन्ये ।

स्वयं फलरूपतेति ब्रह्मकुमारः ।

राजगृहभोजनादिषू तथैव दृष्टत्वात् ।

न तेन राजा परितोषः क्षुच्छान्तिर्वा ।

तस्मात् सैव ग्राह्या मुमुक्षुभिः ।

तृतीयोऽध्यायः

तस्याः साधनानि गायन्त्याचार्याः ।

तत्तु विषयत्यागात् सङ्गत्यागात् च ।

अव्यावृत्तभजनात् ।

लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ।

मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद वा ।

महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ।

लभ्तेऽपि तत्कृपयैव ।

तस्मिंस्तज्जने भेदाभावात् ।

तदेव साध्यतां तदेव साध्यताम् ।

दुस्सङ्गः सर्वथैव त्याज्यः ।

कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् ।

तरङगायिता अपीमे सङ्गात् समुत्रायन्ते ।

कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभाव् सेवते निर्ममो भवति ।

यो विविक्तस्थानं सेवते यो लोकबन्धमुनमूनयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति ।

यः कर्मफलं त्यजति कर्माणि सन्नयस्स्यति ततो निर्द्वन्द्वो भवति ।

यो वेदानपि सन्नयस्यति केवलमविच्छिन्नानुरागं लभते ।

स तरति स तरति स लोकांस्तारयति ।

चतुर्थोऽध्यायः

अनिर्वचनीयं प्रेमस्वरूपम् ।

मूकास्वादनवत् ।

प्रकाशते क्वापि पात्रे ।

गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् ।

तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति ।

गौणि त्रिधा गुणभेदाद् आर्तादिभेदाद् वा ।

उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति ।

अन्य मात् सौलभं भक्तो ।

प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् ।

शान्तिरूपात् परमानन्दरूपाच्च ।

लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् ।

न तत्सिध्दौ लोकव्यवहरओ हेयः किन्तु फलत्यागः तत्साधनं च ।

स्त्रिधननास्तिकचरित्रं न श्रवणीयम् ।

अभिमानदम्भादिकं त्याज्यम् ।

तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादुकं तस्मिन्नेव करणीयम् ।

त्रिरूपभङ्गपूर्वमकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्य प्रेमैव कार्यम् ।

पञ्चमोऽध्यायः

भक्ता एकान्तिनो मुख्याः ।

कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च ।

तीर्थिकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रिकुर्वन्ति शास्त्राणि ।

तन्मयाः ।

मोदन्ते पितरो नृत्यन्ति देवतः सनाथा चेयं भूर्भवति ।

नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः ।

यतस्तदीयाः ।

वादो नावलम्ब्यः ।

बाहुल्यावकाशत्वाद अनियतत्त्वाच्च ।

भक्तिशस्त्र्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि ।

सुखदुःखेच्छालाभादित्यके प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थ न नेयम् ।

अहिंसासत्यशौचदयास्तिक्यादिचारित्रयाणि परिपालनीयानि ।

सर्वदा सर्वभावेन निश्चिन्तैः भगवानेव भजनीयः ।

स कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् ।

त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी ।

गुणमाहात्म्यासक्ति रूपासक्ति पूजासक्ति स्मरणासक्ति दास्यासक्ति

सख्यासक्ति वात्सल्यसक्ति कान्तासक्ति आत्मनिवेदनासक्ति तन्मयतासक्ति

परमविरहासक्ति रूपा एकधा अपि एकादशधा भवति ।

इत्येवं वदन्ति जनजल्पनिर्भयाः एकमतः कुमार व्यास शुख शाण्डिल्य

गर्ग विष्णु कौण्डिन्य शेषोध्दवारुणि बलि हनुमद विभीषणादयो भक्त्याचार्याः ।

य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रध्दते स भक्तिमान् भवति सः प्रेष्टं

लभते सः प्रेष्टं लभते ।